10---nyAyashAstram/26---dalasArthakya-cintanam/sanyogabhinnatvesatisanyogasamavayikaranamkarma: Difference between revisions

m
Protected "संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(added text)
m (Protected "संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म}}
<big>'''(१४) ‘संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म’ | संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वं कर्मणः लक्षणम् |'''</big>
 
 
<big>हस्तपुस्तकयोः संयोगः शरीरपुस्तकयोः संयोगस्य असमवायिकारणम् | शरीरपुस्तकयोः संयोगः, संयोगेन जातः | अतः संयोगजः संयोगः |</big>
 
 
<big>द्वितीयविध-असमावायिकारणम् अत्र उदाहृतम् | कारणेन सह एकस्मिन् अर्थे समवेतं सत् यत् कार्यं जनयति तादृशम् असमवायिकारणम् |</big>
 
 
<big>शरीरपुस्तकयोः संयोगस्य समवायिकारणं शरीरम् | समवायिकारणस्य शरीरस्य पुनः हस्तः समवायिकारणं | नाम शरीरस्य अधिकरणं हस्तः |</big>
 
 
<big>समवायिकारणस्य अधिकरणे हस्ते समवेतः सन् हस्तपुस्तकयोः संयोगः शरीरपुस्तकयसंयोगरूपं कार्यं जनयति इति कृत्वा असमवायिकारणम् |</big>
Line 15 ⟶ 13:
 
<big>हस्तपुस्तकयोः संयोगं प्रति कर्म वा क्रिया असमवायिकारणम् | इदं प्रथमविध-असमवायिकारणं यत् कार्येण सह एकस्मिन् अर्थे समवेतं सत् कार्यं जनयति |</big>
 
 
<big>यदा हस्ते क्रिया जायते तदा हस्तपुस्तकयोः कर्मजः संयोगः उत्पद्येत | हस्तपुस्तकयोः संयोगः इति कार्यम् | कर्म अथवा क्रिया तस्य असमवायिकारणम् |</big>
 
 
<big>हस्तपुस्तकसंयोगरूपेण कार्येण सह एकस्मिन् अधिकरणे, नाम हस्तपुस्तकसंयोगस्य समवायिकारणे हस्ते, समवेतं कर्म, संयोगासमवायिकारणम् |</big>
page_and_link_managers, Administrators
5,088

edits