12---vyAvahArikii-shikShikA/ahvayitumahvatum: Difference between revisions

m
Protected "आह्वयितुम् / आह्वातुम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "आह्वयितुम् / आह्वातुम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by 2 users not shown)
Line 6:
 
<big>"रामः श्यामम् आह्वयितुम् इच्छति" उत "रामः श्यामम् आह्वातुम् इच्छति" - अनयोः कः प्रयोगः साधुः?</big>
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
 
'''<big><u>उत्तरम्</u></big>'''
Line 14 ⟶ 15:
<big>- ह्वेञ् स्पर्धायां शब्दे च इति भ्वादिगणीयः अनिट् धातुः | अनुबन्धलोपानन्तरं ह्वे इति एजन्तधातुः अवशिष्यते ।</big>
<big>- ह्वेञ् स्पर्धायां शब्दे च इति भ्वादिगणीयः अनिट् धातुः | अनुबन्धलोपानन्तरं ह्वे इति एजन्तधातुः अवशिष्यते ।</big>
 
 
 
<big>- ह्वेञ् स्पर्धायां शब्दे च इति भ्वादिगणीयः अनिट् धातुः | अनुबन्धलोपानन्तरं ह्वे इति एजन्तधातुः अवशिष्यते ।</big>
page_and_link_managers, Administrators
5,072

edits