12---vyAvahArikii-shikShikA/dvikarmakadhAtUnAM-karmaNiprayoge-kArakavyavasthA: Difference between revisions

m
Protected "द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(7 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था}}
'''<big>विषयः - <u>द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था</u></big>'''
 
<font size="4"></font><font size="4"></font>
 
 
'''<big><u>प्रश्नः</u></big>'''
 
<font size="4"></font>
Line 18 ⟶ 19:
<big>"भिक्षुकेण धनिकः आहारं याच्यते" उत "भिक्षुकेण धनिकम् आहारः याच्यते" ?  </big>
 
<font size="4"></font><font size="4"></font>
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
<font size="4"></font>
 
<big>"भिक्षुकेण धनिकः आहारं याच्यते" इत्येव साधुः प्रयोगः |</big>
 
 
<font size="4"></font><font size="4"></font>
 
<big>- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |</big>
 
<big>- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |</big>
Line 130 ⟶ 131:
<big>- अन्ततो गत्वा द्विकर्मकधातूनां व्यवस्था एतादृशी अस्ति इति तु सत्यं; परन्तु यद्यपि दुह्यादीनां गौणकर्मणः प्रथमाविभक्तिः, तथापि वाक्ये गौणकर्मपदं नोक्तं चेत्‌, यत्कर्मपदम्‌ उक्तं तस्यैव प्रथमाविभक्तिः | भिक्षुकः आहारं याचते → भिक्षुकेण आहारः याच्यते | एवमेव नी-हृ-कृष्-वह् इत्येभिः घटिते वाक्ये प्रधानकर्मपदं नोक्तं चेत्‌, यत्कर्मपदम्‌ उक्तं तस्यैव प्रथमाविभक्तिः | बालकः ग्रामं नयति → बालकेन ग्रामः नीयते |</big>
 
<font size="4"></font><font size="4"></font>
 
'''<big>परिशिष्टम्</big>'''
 
'''<big>---------</big>'''<font size="4"></font>
 
'''<big>---------</big>'''
 
<font size="4"></font>
 
'''<big>गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् |</big>'''
 
'''<big>बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया  |</big>'''<font size="4"></font>
<font size="4"></font>
 
'''<big>प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता ||</big>'''
'''<big>बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया  |</big>'''
 
<font size="4"></font>
 
*<big>सिद्धान्तकौमुद्याः श्लोकेनानेन द्विकर्मकस्थले कस्मिन् कर्मणि प्रथमाविभक्तिः भवति इति सुचना प्राप्यते |</big>
'''<big>प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता ||</big>'''
 
 
<font size="4"></font><font size="4"></font>
* <big>सिद्धान्तकौमुद्याः“'''गौणे श्लोकेनानेनकर्मणि द्विकर्मकस्थलेदुह्यादेः”''' कस्मिन्इत्यस्मात् दुह्यादीनां कर्मणिप्रयोगे गौणे कर्मणि प्रथमाविभक्तिः भवतिस्यात् इति सुचना प्राप्यतेनिर्देशः |</big>
<font size="4"></font><font size="4"></font>
* <big>“'''गौणे कर्मणि दुह्यादेः”''' इत्यस्मात् दुह्यादीनां कर्मणिप्रयोगे गौणे कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |</big>
<font size="4"></font>
 
Line 162 ⟶ 157:
<big>          कर्मणिप्रयोगः - पाचकेन तण्डुलाः ओदनं पच्यन्ते |</big>
 
 
<font size="4"></font><font size="4"></font>
* <big>“'''प्रधाने नीहृकृष्वहाम्”''' इत्यस्मात् नीहृकृष्वहां कर्मणिप्रयोगे प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |</big>
<font size="4"></font>
 
Line 172 ⟶ 167:
<big>         कर्मणिप्रयोगः - सेवकेन प्रकोष्ठं भारः उह्यते |</big>
 
 
<font size="4"></font><font size="4"></font>
* <big>“'''बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया”''' इत्यस्मात् बुद्ध्यर्थकानां, भक्ष्यर्थकाणां, शब्दकर्मकाणां णिजन्तावस्थायां निजेच्छया नाम वक्तुः इच्छया कर्मणिप्रयोगे गौणे कर्मणि अथवा प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |</big>
<font size="4"></font>
 
Line 182 ⟶ 177:
<big>        कर्मणिप्रयोगः - शिक्षकेण छात्रः विषयं बोध्यते | शिक्षकेण छात्रं विषयः बोध्यते |</big>
 
 
<font size="4"></font><font size="4"></font>
* <big>“'''प्रयोज्यकर्मण्यन्येषां ण्यन्तानां”''' इत्यस्मात् अन्येषां णिजन्तधातूनां प्रयोगे यत्र कर्मद्वयं युज्यते तत्र प्रयोज्यकर्मणि प्रथमाविभक्तिः भवति | अणौ—अणिजन्तस्थले—यः कर्ता अस्ति, सः प्रयोज्यकर्ता भवति णिजन्तस्थले | णिजन्तावस्थायां प्रयोज्यकर्ता कर्मत्वेन परिवर्तनं प्राप्य प्रयोज्यकर्म भवति |</big>
<font size="4"></font>
 
page_and_link_managers, Administrators
5,094

edits