12---vyAvahArikii-shikShikA/dvikarmakadhAtUnAM-karmaNiprayoge-kArakavyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 26:
 
<font size="4"></font><font size="4"></font>
<big>- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |</big>
 
<big>- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |</big>
Line 130 ⟶ 131:
 
<font size="4"></font><font size="4"></font>
 
'''<big>परिशिष्टम्</big>'''<font size="4"></font>
 
'''<big>परिशिष्टम्</big>'''
 
'''<big>---------</big>'''<font size="4"></font>
Line 145 ⟶ 147:
<font size="4"></font><font size="4"></font>
* <big>सिद्धान्तकौमुद्याः श्लोकेनानेन द्विकर्मकस्थले कस्मिन् कर्मणि प्रथमाविभक्तिः भवति इति सुचना प्राप्यते |</big>
 
<font size="4"></font><font size="4"></font>
 
* <big>“'''गौणे कर्मणि दुह्यादेः”''' इत्यस्मात् दुह्यादीनां कर्मणिप्रयोगे गौणे कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |</big>
<font size="4"></font>
 
653

edits