12---vyAvahArikii-shikShikA/jagrtavanjagaritavan: Difference between revisions

m
Protected "जागृतवान् / जागरितवान्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "जागृतवान् / जागरितवान्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
'''<big>विषयः''''''''''''—'''''''''''' {{DISPLAYTITLE:जागृतवान् / जागरितवान्</big>''' }}
'''<big>विषयः--<u>जागृतवान् / जागरितवान्</u></big>'''
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"शिशुः जागृतवान्" उत "शिशुः जागरितवान्" - अनयोः कः प्रयोगः साधुः ?</big>
 
 
<big>'''उत्तरम्'''</big>
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"शिशुः जागरितवान्" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- जागृ, निद्राक्षयार्थे इति अदादिगणीयः सेट् धातुः | जागृ-धातोः क्तवतु-प्रत्यये परे जागरितवान् इति पुंलिङ्गे रूपम् |</big>
page_and_link_managers, Administrators
5,094

edits