12---vyAvahArikii-shikShikA/kurvatikurvanti: Difference between revisions

no edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:कुर्वती / कुर्वन्ती}}
'''<big>विषयः'''—''' <u>कुर्वती / कुर्वन्ती</bigu>'''</big>
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"सा कार्यं कुर्वती भाषते |" उत "सा कार्यं कुर्वन्ती भाषते |" कः प्रयोगः साधुः ?</big>
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
<big>"सा कार्यं कुर्वती भाषते |" इत्येव साधुः प्रयोगः |</big>
 
<big>"सा कार्यं कुर्वती भाषते |" इत्येव साधुः प्रयोगः |</big>
 
 
<big>- डुकृृञ् करणे इति धातोः शतृप्रत्यये परे कृ + शतृ -> कुर्वत् इति प्रातिपदिकं निष्पन्नम् |</big>
Line 29 ⟶ 34:
 
<big>- तस्मात् कृ-धातोः ङीप्-प्रत्यये परे नुमागो न भवति | अतः '''कुर्वती''' इत्येव तस्य शत्रन्तस्त्रीलिङ्गरूपं न तु कुर्वन्ती इति |</big>
 
<big>शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति</big>
 
<big><u>शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति</u></big>
 
<big>- शप्-विकरणप्रत्ययः येषां धातूनां (भ्वादिगणे, चुरादिगणे च) भवति तेषां नित्यः नुमागमः '''शप्-श्यनोर्नित्यम्''' (७.१.८१) इति सूत्रेण स्त्रीत्वस्य विवक्षायाम् |</big>
653

edits