12---vyAvahArikii-shikShikA/kurvatikurvanti: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 35:
<big>- तस्मात् कृ-धातोः ङीप्-प्रत्यये परे नुमागो न भवति | अतः '''कुर्वती''' इत्येव तस्य शत्रन्तस्त्रीलिङ्गरूपं न तु कुर्वन्ती इति |</big>
<big>शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति</big>
 
 
 
<big><u>शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति</u></big>
653

edits