12---vyAvahArikii-shikShikA/prarthayeprarthayami: Difference between revisions

m
Protected "प्रार्थये, प्रार्थयामि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "प्रार्थये, प्रार्थयामि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by one other user not shown)
Line 1:
'''<big>विषयः''''''—'''''' {{DISPLAYTITLE:प्रार्थये, प्रार्थयामि</big>'''}}
'''<big>विषयः'''''—'''''<u>प्रार्थये, प्रार्थयामि</u>'''</big>
 
'''<big>प्रश्नः</big>'''
 
<big>"सः प्रार्थयति" अथवा "सः प्रार्थयते" ? कः प्रयोगः साधुः ?</big>
 
'''<big>उत्तरम्<u>प्रश्नः</u></big>'''
 
<big>"सः प्रार्थयति" अथवा "सः प्रार्थयते" ? कः प्रयोगः साधुः ?</big>
 
 
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>उभयथा अपि प्रयोगः वर्तते | "सः प्रार्थयति" अथवा "सः प्रार्थयते"— उभौ प्रयोगौ साधू स्तः |</big>
<big>- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |</big>
 
<big>- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |</big>
page_and_link_managers, Administrators
5,094

edits