12---vyAvahArikii-shikShikA/prarthayeprarthayami: Difference between revisions

no edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:प्रार्थये, प्रार्थयामि}}
'''<big>विषयः''''''—'''''' <u>प्रार्थये, प्रार्थयामि</bigu>'''</big>
 
'''<big>प्रश्नः</big>'''
 
<big>"सः प्रार्थयति" अथवा "सः प्रार्थयते" ? कः प्रयोगः साधुः ?</big>
 
'''<big>उत्तरम्<u>प्रश्नः</u></big>'''
 
<big>"सः प्रार्थयति" अथवा "सः प्रार्थयते" ? कः प्रयोगः साधुः ?</big>
 
 
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>उभयथा अपि प्रयोगः वर्तते | "सः प्रार्थयति" अथवा "सः प्रार्थयते"— उभौ प्रयोगौ साधू स्तः |</big>
<big>- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |</big>
 
<big>- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits