12---vyAvahArikii-shikShikA/viracyaviracayya: Difference between revisions

m
Protected "विरच्य / विरचय्य" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "विरच्य / विरचय्य" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE: विरच्य / विरचय्य}}
==== <big>'''विषयः-- <u>विरच्य / विरचय्य</u>'''</big> ====
<big>'''प्रश्नः'''</big>
 
 
==== <big>'''<u>प्रश्नः</u>'''</big> ====
<big>"चित्रकारः चित्रं विरच्य प्रदर्शितवान्" उत "चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" - अनयोः कः प्रयोगः साधुः?</big>
 
 
<big>'''उत्तरम्'''</big>
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- रच इति चुरादिगणीयः, अदन्तः, सेट् धातुः | सर्वेभ्यः चुरादिगणस्थेभ्यः धातुभ्यः आदौ णिच्-प्रत्ययः विधीयते, यथा रच + णिच् |</big>
page_and_link_managers, Administrators
5,094

edits