12---vyAvahArikii-shikShikA/viracyaviracayya: Difference between revisions

no edit summary
m (Aurobind Padiyath moved page विरच्य / विरचय्य to विरच्य / विरचय्य over a redirect without leaving a redirect)
No edit summary
Line 1:
{{DISPLAYTITLE: विरच्य / विरचय्य}}
==== <big>'''विषयः-- <u>विरच्य / विरचय्य</u>'''</big> ====
 
<big>'''प्रश्नः'''</big>
 
 
<big>'''<u>प्रश्नः</u>'''</big>
 
<big>"चित्रकारः चित्रं विरच्य प्रदर्शितवान्" उत "चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" - अनयोः कः प्रयोगः साधुः?</big>
 
 
<big>'''उत्तरम्'''</big>
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- रच इति चुरादिगणीयः, अदन्तः, सेट् धातुः | सर्वेभ्यः चुरादिगणस्थेभ्यः धातुभ्यः आदौ णिच्-प्रत्ययः विधीयते, यथा रच + णिच् |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits