अस्ति नास्ति अत्र सर्वत्र
< 13 - भाषित-संस्कृतम् | Introductory-Sanskrit-lessons-202313---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/asti-nAsti-atra-sarvatra
Jump to navigation
Jump to search
अस्ति , नास्ति
अस्ति अपि च नास्ति इति पदयोः अभ्यासः
- अस्य अभ्यासस्य कृते वस्तूनां परिचयः इति पाठे दत्तानि वस्तूनि अवलोकयतु अवगच्छतु च।
- इदानीं कोष्टके स्थितानि वस्तूनि परिशीलयतु। अत्र किम् अस्ति किम् नास्ति इति अधोभागे स्थिते कोष्टके लिखतु।
उदाहरणम् अनुसृत्य वाक्यानि लिखतु।
अत्र अस्ति |
अत्र नास्ति |
अत्र वातयनम् अस्ति ।
|
अत्र जङ्गम दूरवाणी नास्ति।
|
सर्वत्र अस्ति , सर्वत्र नास्ति
जगति किं सर्वत्र अस्ति अपि च किं सर्वत्र नास्ति इति चिन्तयतु।
यथा वायुः सर्वत्र अस्ति। जलं सर्वत्र नास्ति।
तथा अन्यानि वाक्यानि अधोभागे स्थितस्य कोष्टके लिखतु।
अभ्यासः
सर्वत्र अस्ति | सर्वत्र नास्ति |
---|---|
|
|