13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/abhyAsAnAM uttarANi: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 409:
!<small><sup>Creation credit - Sameer Talar</sup></small>
|-
|<big>१)  मस्तकम् ।, २) ललाटम् ।, ३) नयनम् ।, ४) नासिका ।, ५) औष्ठौः ।, ६) स्कन्धः ।,</big><big>७) मणिबन्धः ।, ८) करः ।, ९) अङ्गुष्ठः ।, १०) पादाङ्गुष्ठः ।, ११) घुटिका ।, १२) जानुः ।,</big><big>१३) चरणः ।, १४) पादतलः ।, १५) पार्ष्णिः ।, १६) पीठिका ।, १७) पादः। १८) उरुः ।,</big>
<big>७) मणिबन्धः ।, ८) करः ।, ९) अङ्गुष्ठः ।, १०) पादाङ्गुष्ठः ।, ११) घुटिका ।, १२) जानुः ।,</big>
<big>१३) चरणः ।, १४) पादतलः ।, १५) पार्ष्णिः ।, १६) पीठिका ।, १७) पादः। १८) उरुः ।,</big>
<big>१९) नितम्बः ।. २०) उदरम् ।, २१) वक्षः ।, २२) भुजा ।, २३) कफोणिः।, २४) अङ्गुल्यः ।,</big>
<big>२५) केशः ।, २६) मुखम् ।, २७) ग्रीवा ।</big>
page_and_link_managers, teachers
357

edits