13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/abhyAsAnAM uttarANi: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 409:
!<small><sup>Creation credit - Sameer Talar</sup></small>
|-
|<big>१)  मस्तकम् ।, २) ललाटम् ।, ३) नयनम् ।, ४) नासिका ।, ५) औष्ठौः ।, ६) स्कन्धः ।,</big><big>७) मणिबन्धः ।, ८) करः ।, ९) अङ्गुष्ठः ।, १०) पादाङ्गुष्ठः ।, ११) घुटिका ।, १२) जानुः ।,</big><big>१३) चरणः ।, १४) पादतलः ।, १५) पार्ष्णिः ।, १६) पीठिका ।, १७) पादः। १८) उरुः ।,</big>
</big><big>७) मणिबन्धः ।, ८) करः ।, ९) अङ्गुष्ठः ।, १०) पादाङ्गुष्ठः ।, ११) घुटिका ।, १२) जानुः ।,
<big>१९) नितम्बः ।. २०) उदरम् ।, २१) वक्षः ।, २२) भुजा ।, २३) कफोणिः।, २४) अङ्गुल्यः ।,</big>
</big><big>१३) चरणः ।, १४) पादतलः ।, १५) पार्ष्णिः ।, १६) पीठिका ।, १७) पादः। १८) उरुः ।,
<big>२५) केशः ।, २६) मुखम् ।, २७) ग्रीवा ।</big>
</big><big>१९) नितम्बः ।. २०) उदरम् ।, २१) वक्षः ।, २२) भुजा ।, २३) कफोणिः।, २४) अङ्गुल्यः ।,</big>
</big><big>२५) केशः ।, २६) मुखम् ।, २७) ग्रीवा ।</big>
|}
'''2<big>)  [https://static.miraheze.org/samskritavyakaranamwiki/6/6f/45B-2-_%E0%A4%B6%E0%A4%B0%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%B5%E0%A4%AF%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%BF-_Answer_2.pdf शरिरावयवनामानि]- Answer to puzzle 2</big>'''
page_and_link_managers, teachers
357

edits