13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

no edit summary
No edit summary
No edit summary
(15 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:३५. अद्य – ह्य: – परश्वः वासराणिवासराः, अद्यतन - ह्यस्तन - श्वस्तन}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== <big>'''अद्य – ह्य: – परश्वः वासराणि, वासराः'''</big> ==
 
=== <big>ध्यानेन पठतु ---</big> ===
 
=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===
 
 
{|
!
Line 67 ⟶ 69:
 
 
=== <big>'''वासराणिवासराः'''</big> ===
{|
!
Line 137 ⟶ 139:
 
=== <big>अवधेयम् ---</big> ===
<big>यदा</big>
 
<big>१. अद्य रविवारःरविवासरः अस्ति ।</big>
 
<big>तदा</big>
 
<big>२. ह्यः शनिवासरःआसित्शनिवासरः आसीत् ।</big>
 
<big>३.   परह्यः शुक्रवासरः आसित्आसीत् ।</big>
 
<big>४.   प्रपरह्यः गुरूवासरःगुरुवासरः आसित्आसीत् ।</big>
 
<big>५.  श्‍वः सोमवासरः भविष्यति ।</big>
 
<big>६.   परश्‍वः मङ्गलवासरः भविष्यति ।</big>
 
<big>७.  प्रपरश्‍वः बुधवासरः भविष्यति ।</big>
 
<big>७.  प्रपरश्‍वः बुधवासरः भविष्यति ।</big>
 
=== अवधेयम् --- ===
Line 159 ⟶ 162:
!
!
!<big>'''गत वर्षेगतवर्षे'''</big>
!<-------------->
!<big> Previous / Last year</big>
Line 167 ⟶ 170:
!
!
!<big>गत मासेगतमासे</big>
!<-------------->
!<big>Previous/ Last month</big>
Line 175 ⟶ 178:
!
!
! <big>गत सप्ताहेगतसप्ताहे</big>
!<-------------->
!<big>Previous / Last week</big>
Line 183 ⟶ 186:
!
!
!<big>गत वासरेगतवासरे</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
Line 191 ⟶ 194:
!
!
! <big>गत दिनेगतदिने</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
Line 207 ⟶ 210:
!
!
!<big>आगामि दिनेआगामिदिने</big>
!<-------------->
!<big>Next day / tomorrow</big>
Line 215 ⟶ 218:
!
!
!<big>आगामि वासरेआगामिवासरे</big>
!<-------------->
! <big>Next day/ tomorrow</big>
Line 223 ⟶ 226:
!
!
!<big>आगामि सप्ताहेआगामिसप्ताहे</big>
!<-------------->
! <big>Next week</big>
Line 231 ⟶ 234:
!
!
!<big>आगामि मासेआगामिमासे</big>
!<-------------->
!<big>Next month</big>
Line 239 ⟶ 242:
!
!
! <big>आगामि वर्षेआगामिवर्षे</big>
!<-------------->
!<big>Next year</big>
Line 247 ⟶ 250:
 
 
=== <big>'''अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)'''</big> ===
 
=== <big>'''अद्य – ह्य – परश्वः- वासराणिवासराः (अभ्यासः)'''</big> ===
==== <big>उदाहरणम् अनुसृत्य उचित शब्दम् चितः रिक्त स्थानानि पूरयतु ---</big> ====
 
==== <big>'''उदाहरणम् अनुसृत्य उचितउचितशब्दं शब्दम्चित्वा चितः रिक्त स्थानानिरिक्तस्थानानि पूरयतु ---'''</big> ====
<big>१.   अद्यः सोमवासरः अस्ति।</big>
 
Line 264 ⟶ 268:
<big>७.   परह्यः ----------- ------।</big>
 
 
==== <big>अधोलिखित'''अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>
 
<big>प्र.= श्वः किम्कः वासरः ?</big>
 
<big>उ. = श्वः गुरुवासरः भविष्यति।</big>
Line 273 ⟶ 278:
<big>२.     परश्वः रविवासरः ।</big>
 
<big>प्र. = ह्यः किम्कः वासरः ?</big>
 
<big>उ. =  --- ----- -----।</big>
Line 283 ⟶ 288:
<big>उ. = --- ----- -----।</big>
 
<big>४.    परह्यः गुरुवासरः आसित्।आसीत्।</big>
 
<big>प्रः = रविवासरः कदा?</big>
Line 291 ⟶ 296:
<big>५.   ह्यः शुक्रवासरः ।</big>
 
<big>प्र. = प्रपरह्यः किम्कः वासरः ?</big>
 
<big>उ. = --- ----- -----।</big>
 
 
== '''अद्यतन - ह्यस्तन - श्वस्तन''' ==
 
 
[[File:Adyatana 1.pngjpg|frameless|348x348px300x300px]]
 
== अद्यतन - ह्यस्तन - श्वस्तन ==
 
=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः -  भोः। अहंअहम् इदानीम् एव शालांशालाम् आगतवान् ।</big>
 
<big>अखिलः -  किमर्थं विलम्बः ?</big>
[[File:Adyatana.png|frameless|348x348px]]
 
<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन'''-कक्ष्या कथम् आसीत् ?</big>
=== <big>एतत् सम्भाषणं पठतु</big> ===
 
<big>आदित्यः   भोः। अहं इदानीम् एव शालां आगतवान् ।</big>
<big>अखिलः  - उत्तमम् आसीत् । '''अद्यतन'''-कक्ष्यायां तृतीयपाठः समापितः ।</big>
 
<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मांमम साहाय्यं</big> <big>करोतु ।  </big>
 
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन -''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
<big>अखिलः   किमर्थं विलम्बः ?</big>
 
<big>आदित्यः -  गृहेएवम् कार्यक्रमः? आसीत्।तर्हि अस्माकम्अवां अध्यापकेनसायङ्काले अनुमतिं नीतवान्।मिलित्वा '''ह्यस्तन अद्यतन''' कक्ष्यापाठयोः कथम्अभ्यासं आसीत्कुर्वः ?।  </big>
 
<big>अखिलः -  उत्तममं आसीत्आम्। तथा '''अद्यतन'''एव कक्ष्यायांकुर्वः। तृतीयपाठंसायङ्काले समापितम्मिलावः ।</big>
 
<big>आदित्यः अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं</big>
 
<big>          करोतु ।  </big>
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/77/PAGE_35_PDF.pdf अद्य – ह्य: – परश्वः , वासराः pdf]'''</big>
<big>अखिलः  अस्तु भोः। अपि च '''श्वस्तन''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
 
<big>आदित्यः   तर्हि '''ह्यस्तन''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>
 
'''PAGE 35'''
<big>अखिलः   सायङ्काले मिलामः ।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits