13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

no edit summary
No edit summary
No edit summary
(4 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:३५. अद्य – ह्य: – परश्वः वासराणिवासराः, अद्यतन - ह्यस्तन - श्वस्तन}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== <big>'''अद्य – ह्य: – परश्वः , वासराणिवासराः'''</big> ==
 
=== <big>ध्यानेन पठतु ---</big> ===
Line 69:
 
 
=== <big>'''वासराणिवासराः'''</big> ===
{|
!
Line 149:
<big>३. परह्यः शुक्रवासरः आसीत् ।</big>
 
<big>४. प्रपरह्यः गुरूवासरःगुरुवासरः आसीत् ।</big>
 
<big>५. श्‍वः सोमवासरः भविष्यति ।</big>
Line 251:
 
 
=== <big>'''अद्य – ह्य – परश्वः- वासराणिवासराः (अभ्यासः)'''</big> ===
 
==== <big>'''उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---'''</big> ====
Line 269:
 
 
==== <big>'''अधोलिखितअधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>
 
<big>प्र.= श्वः किम्कः वासरः ?</big>
 
<big>उ. = श्वः गुरुवासरः भविष्यति।</big>
Line 278:
<big>२.     परश्वः रविवासरः ।</big>
 
<big>प्र. = ह्यः किम्कः वासरः ?</big>
 
<big>उ. =  --- ----- -----।</big>
Line 296:
<big>५.   ह्यः शुक्रवासरः ।</big>
 
<big>प्र. = प्रपरह्यः किम्कः वासरः ?</big>
 
<big>उ. = --- ----- -----।</big>
Line 320:
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन -'''कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
 
<big>आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा '''ह्यस्तन- अद्यतन च'''पाठस्य अपिपाठयोः अभ्यासं कुर्मःकुर्वः ।  </big>
 
<big>अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलामःमिलावः ।</big>
 
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/37/3d77/35-adya-hyaH-parashvaH_vAsarANiPAGE_35_PDF.pdf अद्य – ह्य: – परश्वः , वासराणिवासराः pdf]'''</big>
 
 
deletepagepermission, page_and_link_managers, teachers
1,046

edits