13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 318:
<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं</big> <big>करोतु ।  </big>
 
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन -'''कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
 
<big>आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा '''ह्यस्तन अद्यतन च''' पाठयोः अभ्यासं कुर्वः ।  </big>
Line 326:
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/77/PAGE_35_PDF.pdf अद्य – ह्य: – परश्वः , वासराः pdfPDF]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/035%20-%20Adhya%20Hya%20Parashva%20Vasara.ppsx अद्य – ह्य: – परश्वः , वासराः PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/035%20-%20Adhya%20Hya%20Parashva%20Vasara%20%20NA.ppsx अद्य – ह्य: – परश्वः , वासराः PPTX without audio]'''</big>
 
 
 
deletepagepermission, page_and_link_managers, teachers
1,092

edits