13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 7:
 
=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===
 
 
{|
!
Line 143 ⟶ 145:
<big>तदा</big>
 
<big>२. ह्यः शनिवासरःआसित्शनिवासरः आसीत् ।</big>
 
<big>३.   परह्यः शुक्रवासरः आसित्आसीत् ।</big>
 
<big>४.   प्रपरह्यः गुरूवासरः आसित्आसीत् ।</big>
 
<big>५.  श्‍वः सोमवासरः भविष्यति ।</big>
 
<big>६.   परश्‍वः मङ्गलवासरः भविष्यति ।</big>
 
<big>७.  प्रपरश्‍वः बुधवासरः भविष्यति ।</big>
 
 
Line 160 ⟶ 162:
!
!
!<big>'''गत वर्षेगतवर्षे'''</big>
!<-------------->
!<big> Previous / Last year</big>
Line 168 ⟶ 170:
!
!
!<big>गत मासेगतमासे</big>
!<-------------->
!<big>Previous/ Last month</big>
Line 176 ⟶ 178:
!
!
! <big>गत सप्ताहेगतसप्ताहे</big>
!<-------------->
!<big>Previous / Last week</big>
Line 184 ⟶ 186:
!
!
!<big>गत वासरेगतवासरे</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
Line 192 ⟶ 194:
!
!
! <big>गत दिनेगतदिने</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
Line 208 ⟶ 210:
!
!
!<big>आगामि दिनेआगामिदिने</big>
!<-------------->
!<big>Next day / tomorrow</big>
Line 216 ⟶ 218:
!
!
!<big>आगामि वासरेआगामिवासरे</big>
!<-------------->
! <big>Next day/ tomorrow</big>
Line 224 ⟶ 226:
!
!
!<big>आगामि सप्ताहेआगामिसप्ताहे</big>
!<-------------->
! <big>Next week</big>
Line 232 ⟶ 234:
!
!
!<big>आगामि मासेआगामिमासे</big>
!<-------------->
!<big>Next month</big>
Line 240 ⟶ 242:
!
!
! <big>आगामि वर्षेआगामिवर्षे</big>
!<-------------->
!<big>Next year</big>
Line 251 ⟶ 253:
=== <big>'''अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)'''</big> ===
 
==== <big>'''उदाहरणम् अनुसृत्य उचित शब्दम्उचितशब्दं चित्वा रिक्त स्थानानिरिक्तस्थानानि पूरयतु ---'''</big> ====
<big>१.   अद्यः सोमवासरः अस्ति।</big>
 
Line 267 ⟶ 269:
 
 
==== <big>'''अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>
 
Line 286 ⟶ 288:
<big>उ. = --- ----- -----।</big>
 
<big>४.    परह्यः गुरुवासरः आसित्।आसीत्।</big>
 
<big>प्रः = रविवासरः कदा?</big>
Line 299 ⟶ 301:
 
 
== '''अद्यतन - ह्यस्तन - श्वस्तन''' ==
 
 
[[File:Adyatana 1.jpg|frameless|300x300px]]
 
== अद्यतन - ह्यस्तन - श्वस्तन ==
 
 
[[File:Adyatana 1.jpg|frameless|300x300px]]
=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः -  भोः। अहंअहम् इदानीम् एव शालांशालाम् आगतवान् ।</big>
 
<big>अखिलः -  किमर्थं विलम्बः ?</big>
 
<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' -कक्ष्या कथम् आसीत् ?</big>
 
<big>अखिलः  - उत्तममंउत्तमम् आसीत् । '''अद्यतन''' -कक्ष्यायां तृतीयपाठंतृतीयपाठः समापितम्समापितः ।</big>
 
<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मांमम साहाय्यं</big> <big>करोतु ।  </big>
 
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन -''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
 
<big>आदित्यः -  तर्हि '''ह्यस्तन-''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>
 
<big>अखिलः -  सायङ्काले मिलामः ।</big>
page_and_link_managers, Administrators
5,089

edits