13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii: Difference between revisions

no edit summary
No edit summary
Line 3:
= '''<big>अहम् , भवान् , भवती</big>''' =
 
 
=== '''<big>अहम्अहं ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना</big>''' ===
 
{| class="wikitable"
|+
Line 18 ⟶ 20:
|}
 
{| class="wikitable"
|+
Line 34 ⟶ 37:
|+
! colspan="3" |
 
 
==== <big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big> ====
|-
Line 48 ⟶ 53:
{| class="wikitable"
! colspan="2" |
 
 
=== <big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big> ===
|-
Line 166 ⟶ 173:
|}
|}
 
 
=== अभ्यासः ===
 
 
==== '''अहम् अहं, भवान् , भवती च सहित वाक्यानि प्रश्नानिप्रश्नाः च  ''' ====
'''चित्रं दृष्ट्वा प्रश्नानि - उत्तराणि च लिखतु'''
 
'''चित्रं दृष्ट्वा प्रश्नानिप्रश्नान् - उत्तराणि च लिखतु'''
{| class="wikitable"
|+
page_and_link_managers, Administrators
5,097

edits