13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(7 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:= '''<big>अपेक्षया}}</big>''' =
{{DISPLAYTITLE:४१. अपेक्षया}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>अपेक्षाध्यानेन /अपेक्षयापठतु ---</big> ===
<big>ध्यानेन पठतु ---</big>
 
<big>नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?</big>
 
<big>चन्द्रकान्तः - आम् | गतवर्षपेक्षयागतवर्षापेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |</big>
 
<big>नागराजः- गतवर्षपेक्षया– गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत्अस्ति |</big>
 
<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम्इदानीं परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>
<big>नागराजः- गतवर्षपेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |</big>
 
<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>
 
<big>विशेषः</big>
 
==== <big>· अपेक्षया'''विशेषः'''</big> ====
<big>'''अपेक्षया'''</big>
 
<big>· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |</big>
 
<big>उदा - बकासुरस्य अपेक्षया भीमः बलवान् |</big>
 
 
=== <big>'''अभ्यासः'''</big> ===
 
==== <big>१) पार्श्वे चित्रद्वयम्चित्रद्वयं दत्तम् अस्ति ।</big> ====
<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>
 
<big>एतदाधारेण अधः निर्दिष्टानाम्निर्दिष्टानां प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।</big>
 
[[File:L43 Photo1.png|frameless|384x384px]]
 
{| class="wikitable"
|<big>'''उद्योगः '''</big>
|<big>लिपिकारः</big>
|<big>अधिकारी</big>
|-
|<big>'''वेतनम्'''</big>
|<big>रू १,५०००.००</big>
|<big>रू २,०००.००</big>
|-
|<big>'''भारः'''</big>
|<big>४२ किलो</big>
|<big>५८ किलो</big>
|-
|<big>'''परीक्षायाम्'''</big>
|<big>प्रथमस्थानम्</big>
|<big>प्रथमश्रेणी</big>
|-
|<big>'''आसक्तिः'''</big>
|<big>परिसरः</big>
|<big>क्रिडा</big>
|-
|<big>'''प्रियखाद्यम्'''</big>
|<big>शष्कुली</big>
|<big>लड्डुकः</big>
|-
|<big>'''वयः'''</big>
|<big>४० वर्षाणि</big>
|<big>३८ वर्षाणि</big>
|-
|<big>'''वित्तकोषे धनम्'''</big>
|<big>रू १२,०००.००</big>
|<big>रू ३४,०००.००</big>
|}
 
 
 
Line 71 ⟶ 70:
<big>'''एतयोः कः स्थूलः ?'''</big>
 
<big>'''मोहनस्य अपेक्षया अर्जुनः अथूलःस्थूलः |'''</big>
 
 
<big>1.एतयोः कः उन्नतः ?</big>
 
<big>1.एतयोः कः उन्नतः?</big>
 
<big>_____________________</big>
 
<big>2. एतयोः कः कृशः ?</big>
 
<big>_____________________</big>
 
<big>3. एतयॊःएतयोः कस्य वेतनंवेतनम् अधिकम् ?</big>
 
<big>______________________</big>
 
<big>4. एतयोउःएतयोः कः जयेष्टःज्येष्ठः ?</big>
 
<big>______________________</big>
Line 95 ⟶ 93:
<big>______________________</big>
 
<big>6.एतयॊःएतयोः कस्य परिसरप्रीतिः अधिका?</big>
 
<big>_______________________</big>
Line 107 ⟶ 105:
<big>____________________________</big>
 
<big>9. एतयोः कस्य उद्यॊगःउद्योगः उच्चः?</big>
 
<big>__________________________</big>
 
<big>10.एतयोः कः अधिकंअधिकम् ओययंव्यायं करोति?</big>
 
<big>__________________________</big>
 
 
==== <big>२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –</big> ====
 
==== <big>२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –</big> ====
<big>उदा –</big>
 
Line 138 ⟶ 135:
८. <big>----------  ----------- देहरादून शीतलम्। (प्रयागराजः)</big>
 
९. <big>----------  ----------- द्रोण्याम् अधिक -जलम्। (चषकः)</big>
 
१०. <big>----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)</big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/3/3c/PAGE_41_PDF.pdf '''<big>अपेक्षया</big>''' <big>'''pdf'''</big>]
 
 
 
'''PAGE 41'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits