13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''अपेक्षा /अपेक्षया'''</big> ===
<big>ध्यानेन पठतु ---</big>
 
=== <big>ध्यानेन पठतु ---</big> ===
<big>नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?</big>
 
<big>चन्द्रकान्तः - आम् | गतवर्षपेक्षयागतवर्षापेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |</big>
 
<big>नागराजः- गतवर्षपेक्षयागतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |</big>
 
<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>
 
<big>विशेषः</big>
 
<big>· अपेक्षया</big>
 
<big>'''विशेषः'''</big>
<big>· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |</big>
 
<big>· '''अपेक्षया'''</big>
 
<big>· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |</big>
 
<big>उदा - बकासुरस्य अपेक्षया भीमः बलवान् |</big>
Line 27 ⟶ 29:
<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>
 
<big>एतदाधारेण अधः निर्दिष्टानाम्निर्दिष्टानां प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।</big>
 
[[File:L43 Photo1.png|frameless|384x384px]]
Line 71 ⟶ 73:
<big>'''एतयोः कः स्थूलः ?'''</big>
 
<big>'''मोहनस्य अपेक्षया अर्जुनः स्थूलः |'''</big>
 
 
Line 83 ⟶ 85:
<big>_____________________</big>
 
<big>3. एतयॊःएतयोः कस्य वेतनंवेतनम् अधिकम्?</big>
 
<big>______________________</big>
 
<big>4. एतयोउःएतयोः कः जयेष्टः?</big>
 
<big>______________________</big>
Line 95 ⟶ 97:
<big>______________________</big>
 
<big>6.एतयॊःएतयोः कस्य परिसरप्रीतिः अधिका?</big>
 
<big>_______________________</big>
Line 107 ⟶ 109:
<big>____________________________</big>
 
<big>9. एतयोः कस्य उद्यॊगःउद्य्योगः उच्चः?</big>
 
<big>__________________________</big>
Line 117 ⟶ 119:
 
 
 
==== <big>२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –</big> ====
<big>उदा –</big>
 
Line 138 ⟶ 141:
८. <big>----------  ----------- देहरादून शीतलम्। (प्रयागराजः)</big>
 
९. <big>----------  ----------- द्रोण्याम् अधिक -जलम्। (चषकः)</big>
 
१०. <big>----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)</big>
deletepagepermission, page_and_link_managers, teachers
1,087

edits