13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:४१. अपेक्षया}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== <big>'''अपेक्षा /अपेक्षया'''</big> ==
 
=== <big>ध्यानेन पठतु ---</big> ===
<big>नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?</big>
 
<big>चन्द्रकान्तः - आम् | गतवर्षापेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |</big>
 
<big>नागराजः- गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत्अस्ति |</big>
 
<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम्इदानीं परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>
 
 
Line 26 ⟶ 24:
===<big>'''अभ्यासः'''</big>===
 
====<big>१) पार्श्वे चित्रद्वयम्चित्रद्वयं दत्तम् अस्ति ।</big>====
<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>
 
Line 75 ⟶ 73:
 
 
<big>1.एतयोः कः उन्नतः ?</big>
 
<big>_____________________</big>
 
<big>2. एतयोः कः कृशः ?</big>
 
<big>_____________________</big>
 
<big>3. एतयोः कस्य वेतनम् अधिकम् ?</big>
 
<big>______________________</big>
 
<big>4. एतयोः कः जयेष्टःज्येष्ठः ?</big>
 
<big>______________________</big>
Line 107 ⟶ 105:
<big>____________________________</big>
 
<big>9. एतयोः कस्य उद्य्योगःउद्योगः उच्चः?</big>
 
<big>__________________________</big>
 
<big>10.एतयोः कः अधिकंअधिकम् ओययंव्यायं करोति?</big>
 
<big>__________________________</big>
page_and_link_managers, Administrators
5,094

edits