13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 8:
{| class="wikitable"
|
| colspan="2" | <big>'''वर्तमानकालः'''</big>
| colspan="3" | <big>'''भूतकालः'''</big>
|-
|<big>पुरुषः / वचनम्</big>
Line 40:
{| class="wikitable"
|
| colspan="2" |<big>'''वर्तमानकालः'''</big>
| colspan="3" |<big>'''भूतकालः'''</big>
|-
|<big>पुरुषः /वचनम्</big>
Line 76:
{| class="wikitable"
|
| colspan="2" |<big>'''वर्तमानकालः'''</big>
| colspan="2" |<big>'''भूतकालः'''</big>
|-
|
Line 108:
<big>क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।</big>
 
<big>धातोः परतःपुरतः</big> <big>कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य</big> <big>निर्माणं भवति</big><big>।  </big>
 
<big>कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>
Line 626:
 
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/2e/26e4/PAGE_26_PDFLesson_26-2.pdf भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) pdfPDF]</big>'''
 
'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/026%20-%20BhutakalaKridantaRupani.ppsx भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PPTX with audio]</big>'''
 
'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/026%20-%20BhutakalaKridantaRupani%20NA.ppsx भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PPTX without audio]</big>'''
 
 
 
deletepagepermission, page_and_link_managers, teachers
1,099

edits