13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 79:
 
=== <big>'''कृदन्तरूपाणि'''</big> - <big>क्त अपि च क्तवतु</big> ===
<big>क्त अपि च क्तवतु इति कृत् प्रत्ययाःकृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।</big>
 
<big>धातोः परतः</big> <big>कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य</big> <big>निर्माणं भवति</big><big>।  </big>
 
<big>कृदन्त रूपाणिकृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>
 
{| class="wikitable"
Line 270:
|-
|<big>पश्यति [दृश्]</big>
|<big>दॄष्टवान्दृष्टवान्</big>
|<big>दृष्टवन्तः</big>
|<big>दृष्टवती</big>
Line 286:
|-
|<big>गृह्णाति [ग्रह्]</big>
|<big>गृहितवान्गृहीतवान्</big>
|<big>गृहितवन्तःगृहीतवन्तः</big>
|<big>गृहितवतीगृहीतवती</big>
|<big>गृहितवत्यःगृहीतवत्यः</big>
|<big>गृहितवत्गृहीतवत्</big>
|<big>गृहितवन्तिगृहीतवन्ति</big>
|-
|<big>विशति [विश्]</big>
Line 309:
|<big>रुदितवन्ति</big>
|-
|<big>नृत्यति [नृनृत्]</big>
|<big>नृत्तवान्</big>
|<big>नृत्तवन्तः</big>
Line 325:
|<big>शक्तवन्ति</big>
|-
|<big>पृच्छति [पृच्छ्प्रच्छ्]</big>
|<big>पृष्टवान्</big>
|<big>पृष्टवन्तः</big>
Line 453:
|-
|<big>क्रन्दति  </big>
|<big>क्रान्दितक्रन्दित--</big>
|
|
page_and_link_managers, Administrators
5,267

edits