13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(22 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:१२. भवान् - भवती}}
 
=== <big>'''वाक्यानि पठतु अवगच्छन्तु च'''</big> ===
'''<big>[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]</big>'''
{| class="wikitable"
|+
!<big>वाक्यानि</big>
|-
|<big><nowiki>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</nowiki></big> <big><nowiki>भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |</nowiki></big>
 
<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
भवान् - भवती
 
<big>भवत्यः सर्वाः एकत्र गच्छन्तु |</big>
 
<big>अधुना भवान् सम्यक् गृहकार्यं करोतु |</big>
 
<big>सायंकाले सर्वे एकत्र क्रीडन्तु |</big>
 
<big>लते ! मात्रा सह आपणं गच्छतु |</big>
 
<big>रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |</big>
 
<big>महेश ! सम्यक् कारयानं चालयतु |</big>
 
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |</big>
 
<big>भवती अधुना गृहं गच्छतु |</big>
 
<big>बहु कालं दूरदर्शनं मा पश्यन्तु |</big>
 
<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |</big>
 
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
 
<big>बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |</big>
 
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
 
<big>नदीतीरे सर्वत्र पक्षिणः सन्ति |</big>
 
<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |</big>
 
<big>अहं भाग्यनगरे वसामि |</big>
|}
 
 
 
=== <big>'''एतत् सम्भाषणं पठतु'''</big> ===
{| class="wikitable"
|-
|<big><nowiki>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</nowiki></big> <big>आम् महोदय !</big>
 
<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>
 
<big>वयं षड्वादने गमिष्यामः |</big>
 
<big>भवान् कथं कार्यालयं गच्छति ?</big>
 
<big>अहं कारयानेन कार्यालयं गच्छामि |</big>
 
<big>भवती विद्यालये किं करोति ?</big>
 
<big>अहं विद्यालये पाठयामि |</big>
 
<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>
 
<big>अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |</big>
 
<big><br /></big>
|}
 
 
 
=== <big>'''अभ्यासः'''</big> ===
 
==== <big>'''वस्त्रापणे सम्भाषणम्'''</big> ====
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |</big>  
{| class="wikitable"
|+
![[File:Vastrapanam.jpg|border|left|frameless|310x310px]]
|}
 
<big>विक्रेता –</big>
 
<big>पत्नी –</big>
 
<big>विक्रेता –</big>
 
<big>पत्नी –</big>
 
<big>विक्रेता –</big>
 
<big>पत्नी –</big>
 
<big>पतिः –</big>
 
<big>विक्रेता –</big>
 
<big>पतिः –</big>
 
<big>विक्रेता –</big>
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/3/30/PAGE_12_PDF.pdf भवान् , भवती PDF]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi.ppsx भवान् , भवती PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi%20NA.ppsx भवान् , भवती PPTX without audio]'''</big>
 
 
 
'''PAGE 12'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits