13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(11 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:१२. भवान् - भवती}}
 
=== <big>'''वाक्यानि पठन्तुपठतु अवगच्छन्तु च-'''</big> ===
{{DISPLAYTITLE:भवान् - भवती}}
 
=== <big>वाक्यानि पठन्तु अवगच्छन्तु च-</big> ===
{| class="wikitable"
|+
!<big>वाक्यानि</big>
|-
|<big><nowiki>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</nowiki></big> <big><nowiki>भवती प्रतिदिनं प्रातःकाले ईश्वरंईश्वरस्य नमस्कारं करोतु |</nowiki></big>
 
<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
Line 19 ⟶ 18:
<big>लते ! मात्रा सह आपणं गच्छतु |</big>
 
<big>रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं करोतुकर्वन्तु |</big>
 
<big>महेश ! सम्यक् कारयानं चालयतु |</big>
 
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |</big>
 
<big>भवती अधुना गृहं गच्छतु |</big>
Line 33 ⟶ 32:
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
 
<big>बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |</big>
 
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
Line 42 ⟶ 41:
 
<big>अहं भाग्यनगरे वसामि |</big>
|}
 
 
|}
 
 
==== <big>'''<big>एतत् सम्भाषणं पठन्तु -पठतु'''</big>''' ====
{| class="wikitable"
!<big>सम्भाषणम्</big>
|-
|<big><nowiki>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</nowiki></big> <big>आम् महोदय !</big>
 
<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>
Line 74 ⟶ 71:
 
 
=== <big>'''अभ्यासः - वस्त्रापणे सम्भाषणम्'''</big> ===
 
!==== <big>'''वस्त्रापणे सम्भाषणम्'''</big> ====
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |</big>  
{| class="wikitable"
Line 97 ⟶ 96:
<big>विक्रेता –</big>
 
<big>पतिः –</big>
 
<big>विक्रेता –</big>
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/3/30/PAGE_12_PDF.pdf भवान् , भवती PDF]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi.ppsx भवान् , भवती PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi%20NA.ppsx भवान् , भवती PPTX without audio]'''</big>
 
 
 
'''PAGE 12'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits