13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
 
== <big>'''लोट् लकारः भवान् / भवती'''</big> ==
 
 
Line 75:
<big><br /></big>
|}
<big>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</big>
 
<big>भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु |</big>
 
<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
 
<big>भवत्यः सर्वाः एकत्र गच्छन्तु |</big>
 
<big>अधुना भवान् सम्यक् गृहकार्यं करोतु |</big>
 
<big>सायंकाले सर्वे एकत्र क्रीडन्तु |</big>
 
<big>लते ! मात्रा सह आपणं गच्छतु |</big>
 
<big>रात्रिकाले सर्वे एकत्र भवन्तु| भोजनं करोतु |</big>
 
<big>महेश ! सम्यक् कारयानं चालयतु |</big>
 
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु|</big>
 
<big>भवती अधुना गृहं गच्छतु |</big>
 
<big>बहु कालं दूरदर्शनं मा पश्यन्तु |</big>
 
<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |</big>
 
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
 
<big>बहिः सर्वत्र निर्माण-कार्यं चलति| सावधानेन गच्छतु|</big>
 
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
 
<big>नदीतीरे सर्वत्र पक्षिणः सन्ति |</big>
 
<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |</big>
 
<big>अहं भाग्यनगरे वसामि |</big>
 
 
==== '''<big>एतत् सम्भाषणं पठन्तु -</big>''' ====
 
 
<big>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</big>
 
<big>आम् महोदय !</big>
 
<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>
 
<big>वयं षड्वादने गमिष्यामः |</big>
 
<big>भवान् कथं कार्यालयं गच्छति ?</big>
 
<big>अहं कारयानेन कार्यालयं गच्छामि |</big>
 
<big>भवती विद्यालये किं करोति ?</big>
 
<big>अहं विद्यालये पाठयामि |</big>
 
<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>
 
<big>अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |</big>
 
 
page_and_link_managers, Administrators
5,250

edits