13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''च , एव , अपि , इति'''</big> '''<big>-</big> <big>एते</big> <big>अव्यय</big><big>पदा</big><big>नि।</big>''' ===
==== <big>'''एतेषाम् अवगमनार्थम् एतत् सम्भाषणं पठतु ।'''</big> ====
 
 
 
==== <big>'''एतत् सम्भाषणं पठतु ।'''</big> ====
 
<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
 
<big>आनन्दः – आंआम् भोः । सर्वे सिद्धाः '''एव''' ।</big>
 
<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>
Line 29 ⟶ 26:
 
 
==== <big>'''च इत्यस्य प्रयोगः समुच्च्यः (समूहः) इति अर्थे भवति।'''</big> ====
<big>'''यथा''' - रमेशः शालां गच्छति। अच्युतः शालां गच्छति। अनन्तः शालां गच्छति।</big>
Line 43 ⟶ 40:
 
 
 
===== <big>अभ्यासः</big> =====
<big>उदाहरणम् -</big>
 
deletepagepermission, page_and_link_managers, teachers
1,093

edits