13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 123:
 
 
==='''<big>इति इत्यस्य प्रयोगः -</big>'''===
<big>'''इति'''</big> <big>इ</big><big>त्यस्य</big> <big>पूर्वं यत्</big> <big>भवति तत् '''यथावत्''' तिष्ठति। यथा "---" मध्ये तिष्ठति।</big>
 
==='''<big>इति इत्यस्य प्रयोगः --</big>'''===
<big>उदाहरणम् -</big>
<big>'''इति'''</big> <big>इ</big><big>त्यस्य</big> <big>पूर्वं यत्</big> <big>भवति तत् '''यथावत्''' तिष्ठति। यथा "---" मध्ये तिष्ठति।</big>
 
<big>इति is generally used to report the very words spoken by some one, as represented by quotation marks in English.</big>
 
<big>'''उदाहरणम्''' -</big>
<big>तस्य स्थाने अहं नटिष्यामि '''इति''' प्रसादः उक्तवान्।उक्तवान् = Prasada said "तस्य स्थाने अहं नटिष्यामि"</big>
 
<big>अद्यतन नाटके अहम् आगमिष्यामि '''इति''' सुरेशः वदति।वदति = Suresha said "अद्यतन नाटके अहम् आगमिष्यामि"</big>
 
<big>सायङ्काले मिलामः '''इति''' आनन्दः वदति।वदति = Ananda said "सायङ्काले मिलामः"</big>
<big>अद्यतन नाटके अहम् आगमिष्यामि '''इति''' सुरेशः वदति। "अद्यतन नाटके अहम् आगमिष्यामि"</big>
 
<big>सायङ्काले मिलामः '''इति''' आनन्दः वदति। "सायङ्काले मिलामः"</big>
 
 
deletepagepermission, page_and_link_managers, teachers
1,093

edits