13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim: Difference between revisions

no edit summary
No edit summary
No edit summary
(12 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:१९. कदा ?; कुत्र ?; किम् ?}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== कदा ? कुत्र ? किम् ? ==
 
=== कदा ? ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
=== <big>'''कदा ?'''</big> ===
भवान् कदा उत्तिष्ठति ?
'''<big>पठतु –</big>'''
 
<big>भवान् कदा उत्तिष्ठति ?</big>
अहं पञ्चवादने उत्तिष्ठामि ।
 
<big>अहं पञ्चवादने उत्तिष्ठामि ।</big>
भवान् कदा विद्यालयं गच्छति ?
 
अहं<big>भवान् सप्तवादनेकदा विद्यालयं गच्छामिगच्छति ?</big>
 
<big>अहं सप्तवादने विद्यालयं गच्छामि ।</big>
सूर्योदयः कदा भवति ?
 
<big>सूर्योदयः षड्वादनेकदा भवति।भवति ?</big>
 
<big>सूर्योदयः षड्वादने भवति।</big>
भवती कदा क्रीडति ?
 
<big>भवती कदा क्रीडति ?</big>
अहं सायं चतुर्वादने क्रीडामि।
 
<big>अहं सायं चतुर्वादने क्रीडामि ।</big>
दीपावली कदा भवति ?
 
<big>दीपावली प्रायःकदा नवम्बरभवति मासे भवति।?</big>
 
<big>दीपावली प्रायः नवम्बरमासे भवति ।</big>
वर्षा ऋतुः कदा आगच्छति ?
 
वर्षा ऋतुः जून मासे आगच्छति।
 
<big>वर्ष-ऋतुः कदा आगच्छति ?</big>
=== कुत्र ? ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
<big>वर्ष-ऋतुः जूनमासे आगच्छति ।</big>
यथा - भवान् कुत्र वसति ?
 
<big><br /></big>
अहं देहली नगरे वसामि ।
=== <big>'''कुत्र ?'''</big> ===
'''<big>पठतु –</big>'''
 
भवती<big>भवान् कुत्र कार्यं करोतिवसति ?</big>
 
<big>अहं देहलीनगरे वसामि ।</big>
अहं वित्तकोषे कार्यं करोमि ।
 
<big>भवती कुत्र कार्यं करोति ?</big>
रमेशः प्रतिदिनं कुत्र गच्छति ?
 
<big>अहं वित्तकोषे कार्यं करोमि ।</big>
रमेशः प्रतिदिनं क्रीडाँगनं  गच्छति।
 
महोदयस्य<big>रमेशः कारयानंप्रतिदिनं कुत्र अस्तिगच्छति ?</big>
 
<big>रमेशः प्रतिदिनं क्रीडाङ्गनं  गच्छति ।</big>
महोदयस्य कारयानं गृहे अस्ति ।
 
भवान्<big>महोदयस्य श्वःकारयानं कुत्र गमिष्यतिअस्ति ?</big>
 
<big>महोदयस्य कारयानं गृहे अस्ति ।</big>
अहं श्वः मुम्बई नगरं गमिष्यामि।
 
<big>भवान् श्वः कुत्र गमिष्यति ?</big>
बिहार राज्यस्य राजधानी कुत्र अस्ति ?
 
<big>अहं श्वः मुम्बईनगरं गमिष्यामि।</big>
बिहार राज्यस्य राजधानी पटना नगरे अस्ति।
 
महाकाल मन्दिरं कुत्र अस्ति ?
 
<big>बिहार-राज्यस्य राजधानी कुत्र अस्ति ?</big>
महाकाल मन्दिरं उज्जैन नगरे अस्ति ।
 
<big>बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।</big>
=== किम् ? ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
भवान् किम् पठति ?
 
<big>महाकालमन्दिरं कुत्र अस्ति ?</big>
अहं रामायणं पठामि ।
 
<big>महाकालमन्दिरम् उज्जैननगरे अस्ति ।</big>
सुनील किम् क्रीडति ?
 
<big><br /></big>
सुनील पादकन्दुकं क्रीडति ।
=== <big>'''किम् ?'''</big> ===
'''<big>पठतु –</big>'''
 
<big>भवान् किं पठति ?</big>
भवती किम् पाठयति ?
 
<big>अहं संस्कृतंरामायणं पाठयामिपठामि</big>
 
<big>सुनीलः किं करोति ?</big>
गृहस्य पुरतः किम् अस्ति ?
 
<big>सुनीलः अभ्यासं करोति ।</big>
गृहस्य पुरतः वाटिका अस्ति ।
 
<big>भवती किं पाठयति ?</big>
विद्यालयस्य पृष्ठतः किम् अस्ति ।
 
<big>अहं संस्कृतं पाठयामि ।</big>
विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।
 
शिशुः<big>गृहस्य पुरतः किम् खादतिअस्ति ?</big>
 
<big>गृहस्य पुरतः वाटिका अस्ति ।</big>
शिशुः रोटिकां खादति ।
 
<big>विद्यालयस्य पृष्ठतः किम् अस्ति ।</big>
=== अभ्यासः ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
<big>विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।</big>
भवती कदा कार्यालयं गच्छति ?
 
<big>शिशुः किं खादति ?</big>
<nowiki>------------------------------------</nowiki>
 
<big>शिशुः रोटिकां खादति ।</big>
भवान् कदा मैसूरु नगरे गमिष्यति ?
 
<big><br /></big>
<nowiki>------------------------------------</nowiki>
=== <big>'''अभ्यासः'''</big> ===
<big>'''एतेषां प्रश्नानाम् उत्तरं लिखतु –'''</big>
 
<big>भवती कदा कार्यालयं गच्छति ?</big>
विशालस्य गृहं कुत्र अस्ति ?
 
<nowikibig>------------------------------------</nowikibig>
 
<big>भवान् कदा मैसूरुनगरं गमिष्यति ?</big>
भारत देशस्य संसद भवन कुत्र अस्ति ?
 
<nowikibig>-------------------------------------</nowikibig>
 
<big>विशालस्य गृहं कुत्र अस्ति ?</big>
बालकः प्रभाते किम् खादति ?
 
<nowikibig>------------------------------------</nowikibig>
 
<big>भारतदेशस्य संसदभवनं कुत्र अस्ति ?</big>
माता आपणतः किम् आनयति ?
 
<nowikibig>-------------------------------------</nowikibig>
 
<big>बालकः प्रभाते किं खादति ?</big>
 
<big>------------------------------------</big>
 
<big>माता आपणतः किम् आनयति ?</big>
 
<big>------------------------------------</big>
 
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/70/PAGE_19_PDF.pdf कदा ? कुत्र ? किम् ? PDF]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim.ppsx कदा ? कुत्र ? किम् ? PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim%20%20NA.ppsx कदा ? कुत्र ? किम् ? PPTX without audio]'''</big>
 
 
 
'''PAGE 19'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits