13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim: Difference between revisions

no edit summary
No edit summary
No edit summary
(10 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:१९. कदा ?; कुत्र ?; किम् ?}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
Line 5:
 
 
=== <big>'''कदा ?'''</big> ===
'''<big>पठतु –</big>'''
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
<big>भवान् कदा उत्तिष्ठति ?</big>
 
<big>अहं पञ्चवादने उत्तिष्ठामि ।</big>
 
<big>भवान् कदा विद्यालयं गच्छति ?</big>
 
<big>अहं सप्तवादने विद्यालयं गच्छामि ।</big>
 
<big>सूर्योदयः कदा भवति ?</big>
 
<big>सूर्योदयः षड्वादने भवति।</big>
 
<big>भवती कदा क्रीडति ?</big>
 
<big>अहं सायं चतुर्वादने क्रीडामि।क्रीडामि ।</big>
 
<big>दीपावली कदा भवति ?</big>
 
<big>दीपावली प्रायः नवम्बरनवम्बरमासे मासेभवति भवति।।</big>
 
वर्षा ऋतुः कदा आगच्छति ?
 
वर्षा <big>वर्ष-ऋतुः कदा आगच्छति ?</big>
वर्षा ऋतुः जून मासे आगच्छति।
 
<big>वर्ष-ऋतुः जूनमासे आगच्छति ।</big>
 
<big><br /></big>
=== <big>'''कुत्र ?'''</big> ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
'''<big>पठतु –</big>'''
 
यथा - <big>भवान् कुत्र वसति ?</big>
 
<big>अहं देहली नगरेदेहलीनगरे वसामि ।</big>
 
<big>भवती कुत्र कार्यं करोति ?</big>
 
<big>अहं वित्तकोषे कार्यं करोमि ।</big>
 
<big>रमेशः प्रतिदिनं कुत्र गच्छति ?</big>
 
<big>रमेशः प्रतिदिनं क्रीडाँगनंक्रीडाङ्गनं  गच्छति।गच्छति ।</big>
 
<big>महोदयस्य कारयानं कुत्र अस्ति ?</big>
 
<big>महोदयस्य कारयानं गृहे अस्ति ।</big>
 
<big>भवान् श्वः कुत्र गमिष्यति ?</big>
 
<big>अहं श्वः मुम्बई नगरंमुम्बईनगरं गमिष्यामि।</big>
 
बिहार राज्यस्य राजधानी कुत्र अस्ति ?
 
<big>बिहार -राज्यस्य राजधानी पटनाकुत्र नगरेअस्ति अस्ति।?</big>
 
<big>बिहार -राज्यस्य राजधानी कुत्रपटना नगरे अस्ति ?।</big>
महाकाल मन्दिरं कुत्र अस्ति ?
 
महाकाल मन्दिरं उज्जैन नगरे अस्ति ।
 
महाकाल मन्दिरं<big>महाकालमन्दिरं कुत्र अस्ति ?</big>
 
<big>महाकालमन्दिरम् उज्जैननगरे अस्ति ।</big>
=== किम् ? ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
<big><br /></big>
भवान् किम् पठति ?
=== <big>'''किम् ?'''</big> ===
'''<big>पठतु –</big>'''
 
<big>भवान् किम्किं पठति ?</big>
अहं रामायणं पठामि ।
 
<big>अहं रामायणं पठामि ।</big>
सुनील किम् क्रीडति ?
 
<big>सुनीलः किं करोति ?</big>
सुनील पादकन्दुकं क्रीडति ।
 
<big>सुनीलः अभ्यासं करोति ।</big>
भवती किम् पाठयति ?
 
<big>भवती किम्किं पाठयति ?</big>
अहं संस्कृतं पाठयामि ।
 
<big>अहं संस्कृतं पाठयामि ।</big>
गृहस्य पुरतः किम् अस्ति ?
 
<big>गृहस्य पुरतः वाटिकाकिम् अस्ति ?</big>
 
विद्यालयस्य<big>गृहस्य पृष्ठतःपुरतः किम्वाटिका अस्ति ।</big>
 
<big>विद्यालयस्य पृष्ठतः ग्रन्थालयःकिम् अस्ति ।</big>
 
<big>विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।</big>
शिशुः किम् खादति ?
 
<big>शिशुः रोटिकांकिं खादति ?</big>
 
<big>शिशुः किम्रोटिकां खादति ? ।</big>
 
<big><br /></big>
=== <big>'''अभ्यासः'''</big> ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
<big>'''एतेषां प्रश्नानाम् उत्तरम्उत्तरं लिखतु –'''</big>
 
<big>भवती कदा कार्यालयं गच्छति ?</big>
 
<nowikibig>------------------------------------</nowikibig>
 
<big>भवान् कदा मैसूरु नगरेमैसूरुनगरं गमिष्यति ?</big>
 
<nowikibig>------------------------------------</nowikibig>
 
<big>विशालस्य गृहं कुत्र अस्ति ?</big>
 
<nowikibig>------------------------------------</nowikibig>
 
भारत<big>भारतदेशस्य देशस्य संसद भवनसंसदभवनं कुत्र अस्ति ?</big>
 
<nowikibig>-------------------------------------</nowikibig>
 
<big>बालकः प्रभाते किम्किं खादति ?</big>
 
<nowikibig>------------------------------------</nowikibig>
 
<big>माता आपणतः किम् आनयति ?</big>
 
<nowikibig>------------------------------------</nowikibig>
 
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/70/PAGE_19_PDF.pdf कदा ? कुत्र ? किम् ? PDF]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim.ppsx कदा ? कुत्र ? किम् ? PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim%20%20NA.ppsx कदा ? कुत्र ? किम् ? PPTX without audio]'''</big>
 
 
 
'''PAGE 19'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits