13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim: Difference between revisions

no edit summary
No edit summary
No edit summary
(3 intermediate revisions by the same user not shown)
Line 28:
<big>दीपावली प्रायः नवम्बरमासे भवति ।</big>
 
 
<big>वर्ष-ऋतुः कदा आगच्छति ?</big>
Line 57 ⟶ 58:
<big>अहं श्वः मुम्बईनगरं गमिष्यामि।</big>
 
 
<big>बिहार-राज्यस्य राजधानी कुत्र अस्ति ?</big>
Line 62 ⟶ 64:
<big>बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।</big>
 
 
<big>महाकालमन्दिरं कुत्र अस्ति ?</big>
Line 74 ⟶ 77:
 
<big>अहं रामायणं पठामि ।</big>
<big>सुनीलः किम् क्रीडति ?</big>
 
<big>सुनीलः किं क्रीडतिकरोति ?</big>
 
<big>सुनीलः पादकन्दुकंअभ्यासं क्रीडतिकरोति ।</big>
<big>भवती किम् पाठयति ?</big>
 
<big>भवती किं पाठयति ?</big>
Line 91 ⟶ 92:
<big>विद्यालयस्य पृष्ठतः किम् अस्ति ।</big>
 
<big>विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।</big>
<big>शिशुः किम् खादति ?</big>
 
<big>शिशुः किं खादति ?</big>
Line 125:
 
<big>------------------------------------</big>
 
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/70/PAGE_19_PDF.pdf कदा ? कुत्र ? किम् ? PDF]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim.ppsx कदा ? कुत्र ? किम् ? PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim%20%20NA.ppsx कदा ? कुत्र ? किम् ? PPTX without audio]'''</big>
 
 
 
'''PAGE 19'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits