13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paricayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 19:
|[[File:1A-6.png|left|frameless|411x411px]]
|[[File:1A-7.png|left|frameless|407x407px]]
|}<big>'''विशेषः –'''</big>
 
<big>* भवतः - पुल्लिङ्गे | भवत्याः – स्त्रीलिङ्गे |</big>
 
<big>* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |</big>
===='''<big>'''एतत् संभाषणम् उच्चैः पठत अवगच्छत च –'''</big>'''====
<big>आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?</big>
 
Line 37:
<big>छात्राः – भवतः नाम अरुणः |</big>
 
<big>आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकम्पुस्तकं , चित्रम्चित्रं , मित्रम्मित्रं , वृक्षः, हस्तः, लेखनी |</big>
 
<big>छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |</big>
Line 48:
 
<big>छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |</big>
==='''(1B) परिचयः'''===
==='''अभ्यासाः (मम / भवतः / भवत्याः )'''===
 
 
Line 57:
 
<big>सीता – भवत्याः नाम किम् ?  शूर्पणखा  – ममा – मम नाम शूर्पणका</big>
#<big>विनोदः - _____ _  _____ ? प्रकाशः - _____ _____ |</big>
#<big>द्रोणः   - _____   _____ ?  एकलव्यः ____- _________ _____ |</big>
#<big>अर्जुनः  - _____   _____ ? सुभद्रा  - ____   - _____ _____ |</big>
#<big>आञ्जनेयः - _____   _____ ? भीमः - ___ _____ _____________ |</big>
#<big>बृहन्नला - _____    _____ ? उत्तरा  - ___ __ - _____ _____ |</big>
<big>'''२. नामानुगुणं प्रश्नम्प्रश्नं पृच्छन्तु |'''</big>
 
<big>यथा - १. नारायणः – भवतः नाम किम् ?</big>
#<big>श्रीशः - ____________________________ ?</big>
#<big>ललिता - ___________________________ ?</big>
Line 86:
 
 
<big>'''४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सुचितानाम्सूचितानां शब्दानांशब्दानाम् उपयोगम्उपयोगं कृत्वा वाक्यानि रचयन्तु |'''</big>
 
<big>ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  </big>
page_and_link_managers, Administrators
5,094

edits