13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

no edit summary
No edit summary
No edit summary
(8 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:३३. तः पर्यन्तम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''तः पर्यन्तम्'''</big> ===
 
=== <big>तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।</big> ===
{|
Line 53 ⟶ 51:
 
 
=== <big>अ). उच्चैः पठतु अवगच्छतु च।</big> ===
<big>१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिःआसीत्।वृष्टिः आसीत्।</big>
 
<big>२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।</big>
Line 68 ⟶ 66:
<big>७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।</big>
 
<big>८. नेताजि नेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
Line 76 ⟶ 74:
 
 
=== <big>'''आ). चित्रं दृष्ट्वा त्वंसः / सा किं किं करोषिकरोति इति लिखतु।'''</big> ===
 
 
 
[[File:TaH paryantam-abhyaasaH - 2.png|frameless|377x377px]]
[[File:अभ्यासः - तः - पर्यंतम्.png|frameless|590x590px]]
 
 
 
 
<big><br /></big>
=== <big>'''इ).''' कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।</big> ===
{| class="wikitable"
!<big>योगाभ्यासम्योगाभ्यासं, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यंपाककार्यम्, अल्पाहार-सेवनम्।</big>
|}
<big>उदा:उदाहरणम् अहम्- अहं  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यंप्रातः कार्यं करोमि।  </big>
<big>योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।</big>
 
<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  </big>
 
<big><br />१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?</big>
Line 104 ⟶ 102:
<big>             </big>
 
=== <big>ई).  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  </big> ===
<big>'''उदाहरणम्'''</big>
<big>१. आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।</big>
 
<big>१.  आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।</big>
<big>२. कार्तीकमासः ---फाल्गुनमासः ----शैत्यकालः॥</big>
 
<big>आषाढमासतः भाद्रपदमासपर्यन्तं वृष्टिकालः।</big>
<big>३. चैत्रमासः ------- जेष्ट मासः ------- ग्रीष्मकालः।</big>
 
 
<big>४.फाल्गुन मासः ---- वैशाखमासः ----  वसन्तकालः॥</big>
<big>२. कार्तीकमासःकार्तिकमासः ---फाल्गुनमासः ----शैत्यकालः॥</big>
 
<big>३. चैत्रमासः ------- जेष्ट मासःज्येष्ठमासः ------- ग्रीष्मकालः।</big>
 
<big>४.फाल्गुन मासःफाल्गुनमासः ---- वैशाखमासः ----  वसन्तकालः॥</big>
 
<big>५.भाद्रपदमासः ----- कार्तिकमासः -----शरद्कालः।  </big>
Line 117 ⟶ 120:
 
 
=== <big>उ. वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।</big> ===
<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  </big>
 
=== <big>उ). वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।</big> ===
<big>२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>
<big>१. सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  </big>
 
<big>२. मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>
<big>३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥</big>
 
<big>.गुरुवासरे बुधवासरे      .००४५ ------१२११.००४५ -------   रसायनशास्त्रवर्गः।-भौतिकशास्त्रवर्गः॥</big>
 
<big>.शुक्रवासरे गुरुवासरे     १०.१००० -------११२.०० ------- वनस्पतिशास्त्रवर्गः॥  रसायनशास्त्रवर्गः।</big>
 
<big>.शनिवासरे शुक्रवासरे   १०.२०१० ------१२-१.२००० --------भाषावर्गः। वनस्पतिशास्त्रवर्गः॥</big>
 
<big>६. शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
 
=== <big>इ. अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा तः पर्यन्तम् उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>१.मार्च -१  -  ५   ऊटि ।</big>
 
=== <big>इ). अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>२.मार्च्- ५-    १०  मून्नार् |</big>
<big>१.मार्च - १  -  ५   ऊटि ।</big>
 
<big>.मार्चमार्च् - १०  १५१०  कोडैकनाल्।मून्नार्  |</big>
 
<big>३.मार्च - १० – १५  कोडैकनाल्।  </big>
 
<big>४.मार्च्  १५ – २०  येर्काटु।</big>
 
<big>५.मार्च्  २० – २५  कूनूर्।</big>
 
 
=== <big>ऊ). प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |</big> ===
<big>यथा -</big>
 
<big>१. पिता (गृहम्) '''<u>गृहतः</u>''' (गृहम्देवालयः) ---- '''<u>देवालयपर्यन्तं</u>''' (देवालयः) -------कथम्कथं गच्छति?</big>
 
<big>२. छत्राः सम्स्कृतसंस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणसिंवाराणासीम् आगच्छन्ति।</big>
 
<big>३. (समुद्रः) ---- (देवालयः) --- जनाः सन्ति?  </big>
 
<big>४. भवान् २ (वादनम्) ----(वादनम्) ---- कुत्र गतवान्?</big>
 
<big>५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?</big>
 
<big>६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?</big>
 
<big>७. भवतः  कार्यालयः १०.०० (वादनम्) -----(कियत्)  ------ वर्तते?  </big>
 
<big>८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?</big>
 
<big>९. शनवासरेशनिवासरे  (मध्याह्नः)  ---- (रात्रिः) -----वृष्टिः आसीत्।</big>
 
<big>१०.(मैसूरु) ----बङ्गलूरु(बेंङ्गलूरु) -----कियत् दूरम् अस्ति?</big>
 
<big>२. छत्राः सम्स्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणसिं आगच्छन्ति।</big>
 
=== परिशिष्टम् ===
<big>३. समुद्रम् तटः --- कियत् ----अस्ति?  </big>
<big>एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा..</big>
 
# <big>चैत्रमासः</big>
<big>४. भवान् २ वादनम् – ५ वादनम् ---- कुत्र गतवान्?</big>
# <big>वैशाखमासः</big>
# <big>ज्येष्ठमासः</big>
# <big>आषाढमासः</big>
# <big>श्रावणमासः</big>
# <big>भाद्रपदमासः</big>
# <big>आश्वयुजमासः</big>
# <big>कार्तिकमासः</big>
# <big>मार्गशीर्षमासः</big>
# <big>पुष्यमासः</big>
# <big>माघमासः</big>
# <big>फाल्गुनमासः</big>
 
<big>५. पञ्चमाध्यायः  --- कियत् ------पुनरावर्तनम् आसीत्?</big>
 
<big>६. भवतः गृहम्  ---- विमाननिलयः ------कियत् दूरम् अस्ति?</big>
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5a/33-_taH-paryantam.pdf तः , पर्यन्तम् pdf]'''</big>
<big>७. भवतः  कार्यालयः १०.०० वादनम् -----कियत्  ------ वर्तते?  </big>
 
<big>८. भवान् सायम् ५ वादनम् ----७.३० ----किं किं करोति?</big>
 
<big>९. शनवासरे  मध्याह्नः  ---- रात्रिः -----वृष्टिः आसीत्।</big>
 
'''PAGE 33'''
<big>१०.मैसूरु ----बङ्गलूरु -----कियत् दूरम् अस्ति?</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits