13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

no edit summary
No edit summary
No edit summary
(3 intermediate revisions by 2 users not shown)
Line 103:
 
=== <big>ई).  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  </big> ===
<big>'''उदाहरणम्'''</big>
<big>१. आषाढमास ----भाद्रपदमास ----वृष्टिकालः।</big>
 
<big>१. आषाढमास आषाढमासः ----भाद्रपदमासभाद्रपदमासः ----वृष्टिकालः।</big>
<big>२. कार्तीकमास ---फाल्गुनमास ----शैत्यकालः॥</big>
 
<big>आषाढमासतः भाद्रपदमासपर्यन्तं वृष्टिकालः।</big>
<big>३. चैत्रमास ------- जेष्टमास ------- ग्रीष्मकालः।</big>
 
<big>४.फाल्गुनमास ---- वैशाखमास ----  वसन्तकालः॥</big>
 
<big>२. कार्तीकमासकार्तिकमासः ---फाल्गुनमासफाल्गुनमासः ----शैत्यकालः॥</big>
<big>५.भाद्रपदमास ----- कार्तिकमास -----शरद्कालः।  </big>
 
<big>३. चैत्रमासचैत्रमासः ------- जेष्टमासज्येष्ठमासः ------- ग्रीष्मकालः।</big>
 
<big>४.फाल्गुनमासफाल्गुनमासः ---- वैशाखमासवैशाखमासः ----  वसन्तकालः॥</big>
 
<big>५.भाद्रपदमासभाद्रपदमासः ----- कार्तिकमासकार्तिकमासः -----शरद्कालः।  </big>
 
 
 
Line 163 ⟶ 169:
 
<big>१०.(मैसूरु) ----(बेंङ्गलूरु) -----कियत् दूरम् अस्ति?</big>
 
 
=== परिशिष्टम् ===
<big>एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा..</big>
 
# <big>चैत्रमासः</big>
# <big>वैशाखमासः</big>
# <big>ज्येष्ठमासः</big>
# <big>आषाढमासः</big>
# <big>श्रावणमासः</big>
# <big>भाद्रपदमासः</big>
# <big>आश्वयुजमासः</big>
# <big>कार्तिकमासः</big>
# <big>मार्गशीर्षमासः</big>
# <big>पुष्यमासः</big>
# <big>माघमासः</big>
# <big>फाल्गुनमासः</big>
 
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5a/33-_taH-paryantam.pdf तः , पर्यन्तम् pdf]'''</big>
 
 
 
'''PAGE 33'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits