13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 173:
=== परिशिष्टम् ===
<big>एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा --</big>
 
{| class="wikitable"
!
|+
!<big>ऋतवः</big>
!<big>(मासाः)</big>
!Months
<big>तः - पर्यन्तम्</big>
!<big>Months</big>
<big>तः - पर्यन्तम्</big>
|-
|<big>चैत्रमासः1</big>
|<big>ग्रीष्म ऋतुः</big>
|Mar-April
|<big>चैत्रमासः(१/२) - वैशाखमासः - ज्येष्ठमासः(१/२)</big>
|<big>April-May</big>
|-
|<big>वैशाखमासः2</big>
|<big>वर्ष ऋतुः</big>
|April-May
|<big>ज्येष्ठमासः(१/२) - आषाढमासः - श्रावणमासः(१/२)</big>
|<big>June-July</big>
|-
|<big>ज्येष्ठमासः3</big>
|<big>शरद् ऋतुः</big>
|May-June
|<big>श्रावणमासः(१/२) - भाद्रपदमासः - आश्विनमासः(१/२)</big>
|<big>Aug-Sep</big>
|-
|<big>आषाढमासः4</big>
|<big>हेमन्त ऋतुः</big>
|June-July
|<big>आश्विनमासः(१/२) - कार्तिकमासः - मार्गशीर्षमासः(१/२)</big>
|<big>Oct-Nov</big>
|-
|<big>श्रावणमासः5</big>
|<big>शिशिर ऋतुः</big>
|July-Aug
|<big>मार्गशीर्षमासः(१/२) - पुष्यमासः - माघमासः(१/२)</big>
|<big>Dec-Jan</big>
|-
|<big>भाद्रपदमासः6</big>
|<big>वसन्त ऋतुः</big>
|Aug-Sep
|<big>माघमासः(१/२) - फाल्गुनमासः - चैत्रमासः(१/२)</big>
|-
|<big>आश्वयुजमासःFeb-Mar</big>
|Sep-Oct
|-
|<big>कार्तिकमासः</big>
|Oct-Nov
|-
|<big>मार्गशीर्षमासः</big>
|Nov-Dec
|-
|<big>पुष्यमासः</big>
|Dec-Jan
|-
|<big>माघमासः</big>
|Jan-Feb
|-
|<big>फाल्गुनमासः</big>
|Feb-Mar
|}
 
deletepagepermission, page_and_link_managers, teachers
1,093

edits