13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:तः पर्यन्तम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
तः पर्यन्तम्
 
=== <big>'''तः पर्यन्तम्'''</big> ===
 
=== <big>तः , पर्यन्तम् इति एतयो प्रयोगः अवधि -सूचनार्थम्।</big> ===
{|
!
Line 40 ⟶ 39:
|
|
|<big>कन्याकुमारीपर्यन्तम्</big>
|<big>कन्याकुमारिपर्यन्तम्</big>
|-
|
Line 54 ⟶ 53:
 
 
=== <big>अ. उच्चैः  पठतु अवगच्छतु।अवगच्छतु च।</big> ===
<big>१.  ह्यः प्रातकालतःप्रातःकालतः रात्रिपर्यन्तम्रात्रिपर्यन्तं वृष्टिःआसीत्।</big>
 
<big>२. सोमसोमवासरतः वासरतः शुक्रवासरपर्यन्यम्शुक्रवासरपर्यन्तं विरामः भवति।</big>
 
<big>३. भारतदेशम्भारतदेशः कन्याकुमारितःकन्याकुमारीतः हिमालयपर्यन्तम्हिमालयपर्यन्तं वर्तते।</big>
 
<big>४. अहम्अहं सार्थदशवादनतःसार्धदशवादनतः  सार्थपञ्चवादनपर्यन्तम्सार्धपञ्चवादनपर्यन्तं निद्राम्निद्रां करोमि।</big>
 
<big>५. श्वः चित्र मासतःचैत्रमासतः वैशाख मासपर्यन्तम्-मासपर्यन्तं सभा प्रचलति।</big>
 
<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तम्द्वादशवादनपर्यन्तं परीक्षा भवति।</big>
 
<big>७.लोकयानम्लोकयानं मैसूरुतः बङ्गलूरुपर्यन्तम्बेङ्गलूरुपर्यन्तं चलति।</big>
 
<big>८. नेताजि बाल्यावस्थातः अन्तपर्यन्तम्अन्तपर्यन्तं राष्ट्रसेवनम्राष्ट्रसेवाम् अकरोत्।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तम्पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
 
<big>१०. माता रात्रिरात्रेः अष्टवादनतः सार्थसार्ध नववादनपर्यन्तम्नववादनपर्यन्तं ध्यानम्ध्यानं करोति।</big>
 
 
=== <big>'''आ. चित्रम् दृष्ट्वा त्वम् किम् किम् करोषि इति लिखतु।'''</big> ===
 
=== <big>'''आ. चित्रम्चित्रं दृष्ट्वा त्वम्त्वं किम्किं किम्किं करोषि इति लिखतु।'''</big> ===
 
 
Line 83 ⟶ 84:
 
<big><br /></big>
=== <big>'''इ.''' कोष्टकं दृष्ट्वा यथोदाहरणम्यथोदाहरणं वाक्यानि रचयतु।</big> ===
{| class="wikitable"
!<big>योगाभ्यासम्, वार्तापत्रिकांवार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहारम्।अल्पाहार-सेवनम्।</big>
|}
<big>योगाभ्यासम्, वार्तापत्रिकांवार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहारम्।अल्पाहार-सेवनम्।</big>
 
<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तम्वादनपर्यन्तं प्रातप्रातःकार्यं कार्यम् करोमि?करोमि।  </big>
 
<big><br />१.  भवान् /भवति भवती   ५.३०-------  ६.१५ -------- किम्किं करोति?</big>
 
<big>२.  भवान् /भवति भवती  ६.१५ --------६.४५ --------किम्किं करोति?  </big>
 
<big>३.  भवान् /भवति भवती   ६.४५ --------७.०० -------किम्किं करोति?</big>
 
<big>४. भवान् /भवति भवती   ७.०० ------- ८.०० --------किम्किं करोति?</big>
 
<big>५. भवान् /भवति भवती  ८.००  ------८.३० --------  किम्किं करोति?  </big>
 
<big>             </big>
 
=== <big>ई.  ऋतुऋतुः /कलः कालः --- तः, पर्यन्तम् उपयुज्य पूरयतु।  </big> ===
<big>१.  आषाढमासआषाढमासः ----भाद्रपदमासभाद्रपदमासः ----वृष्टिकालः।</big>
 
<big>२. कार्तिक मासकार्तीकमासः ---फाल्गुनमासफाल्गुनमासः ----शैत्यकाल॥शैत्यकालः॥</big>
 
<big>३. चित्र मासचैत्रमासः ------- जेष्ट मासमासः ------- ग्रीष्मकालः।</big>
 
<big>४.फाल्गुन मासमासः ---- वैशाखमासवैशाखमासः ----  वसन्तकालः॥</big>
 
<big>५.भाद्रपदमासभाद्रपदमासः ----- कार्तिकमासकार्तिकमासः -----शरद्कालः।  </big>
 
 
=== <big>उ. वर्गसमयस्य सूचिका तत् दृष्ट्वा रिक्त स्थानम् पूरयतु।</big> ===
 
<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्ग॥  </big>
=== <big>उ. वर्गसमयस्य सूचिका तत्सूचिकां दृष्ट्वा रिक्त स्थानम्स्थानं पूरयतु।</big> ===
<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्ग॥गणितवर्गः॥  </big>
 
<big>२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>
 
<big>३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्ग॥भौतिकशास्त्रवर्गः॥</big>
 
<big>४.गुरुवासरे     ९.०० ------१२.०० -------   रसयनशास्त्रवर्गः।रसायनशास्त्रवर्गः।</big>
 
<big>५.शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>
 
<big>६.शनिवसरेशनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
 
 
=== <big>इ. अधो भागे विनोदयात्राविनोदयात्रायाः समय -सूचिका वर्तते। तत्तां दृष्ट्वा कियत्तः पर्यन्तम् तत्र तत्रउपयुज्य वर्ततेकालस्य इतिअवधिं लिखतु।  </big> ===
<big>१.मार्च -१  -  ५   ऊटि ।</big>
 
Line 140 ⟶ 143:
 
 
=== <big>ऊ. प्रश्नानाम् उत्तरम् ' त्ःतः पर्यन्तम् ' उपयुज्य लिखतु |</big> ===
<big>यथा -</big>
<big>१. पिता गृह ---- देवालय -------कथम् गच्छति?</big>
 
<big>१. पिता गृह'''गृहतः''' (गृहम्) ---- देवालय'''देवालयपर्यन्तं''' (देवालयः) -------कथम् गच्छति?</big>
 
<big>२. छत्राः सम्स्कृत-शिक्षणार्थं शिक्षणार्थम् प्राचीन(प्राचीनकालः) काल-----(अद्य) ------- वाराणसिं आगच्छन्ति।</big>
 
<big>३. समुद्रम् तटतटः --- कियत् ----अस्ति?  </big>
 
<big>४. भवान् २ वादन्वादनम् – ५ वादनवादनम् ---- कुत्र गतवान्?</big>
 
<big>५. पञ्चमाध्यायपञ्चमाध्यायः  --- कियत् ------पुनरावर्तनम् आसीत्?</big>
 
<big>६. भवतः गृहगृहम्  ---- विमाननिलयविमाननिलयः ------कियत् दूरम् अस्ति?</big>
 
<big>७. भवतः  कार्यालयः १०.०० वादनवादनम् -----कियत्  ------ वर्तते?  </big>
 
<big>८. भवान् सायम् ५ वादनवादनम् ----७.३० ----किं किं करोति?</big>
 
<big>९. शनि वासरेशनवासरे  मध्याह्नमध्याह्नः  ---- रात्रिरात्रिः -----वृष्टिः आसीत्।</big>
 
<big>१०.मैसूरु ----बङ्गलूरु -----कियत् दूरम् अस्ति?</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits