13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

no edit summary
No edit summary
Line 68:
<big>७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।</big>
 
<big>८. नेताजिनेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
Line 76:
 
 
=== <big>'''आ. चित्रं दृष्ट्वा त्वंसः / सा किं किं करोषिकरोति इति लिखतु।'''</big> ===
 
 
Line 88:
!<big>योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।</big>
|}
<big>उदा:उदाहरणम् - अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  </big>
<big>योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।</big>
 
<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  </big>
 
<big><br />१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?</big>
Line 131 ⟶ 129:
 
 
=== <big>इ. अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>१.मार्च -१  -  ५   ऊटि ।</big>
 
Line 146 ⟶ 144:
<big>यथा -</big>
 
<big>१. पिता (गृहम्) '''<u>गृहतः</u>''' (गृहम्देवालयः) ---- '''<u>देवालयपर्यन्तं</u>''' (देवालयः) -------कथम्कथं गच्छति?</big>
 
<big>२. छत्राः सम्स्कृतसंस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणसिंवाराणासीम् आगच्छन्ति।</big>
 
<big>३. समुद्रम् तटः(समुद्रः) ---- कियत्(देवालयः) ----अस्ति जनाः सन्ति?  </big>
 
<big>४. भवान् २ (वादनम्) ----(वादनम्) ---- कुत्र गतवान्?</big>
 
<big>५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?</big>
 
<big>६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?</big>
 
<big>७. भवतः  कार्यालयः १०.०० (वादनम्) -----(कियत्)  ------ वर्तते?  </big>
 
<big>८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?</big>
 
<big>९. शनवासरेशनिवासरे  (मध्याह्नः)  ---- (रात्रिः) -----वृष्टिः आसीत्।</big>
 
<big>१०.(मैसूरु) ----(बङ्गलूरु) -----कियत् दूरम् अस्ति?</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits