13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''यावत् तावत्'''  </big> ===
 
# <big>यावत् आहारं भीमः खादति तावत् नकुलः न खादति।</big>
# <big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>
# <big>एवमेव सर्वे स्वीय स्तरेस्वीयस्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>
# <big>सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।</big>
# <big>बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>
# <big>मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।</big>
# <big>''कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।''</big>
below sentences need to be rewritten for beginner-level
# <big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।</big>
# <big>''कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।''</big>
# <big>''अनुमानतःदिसम्बरमासस्य सर्वेषुत्रिंशत्-दिनात् जनपदेषुमार्च मध्यमंमासस्य दिनत्रयं यावत् वृष्टिः अभिलेखिताः।''भवितुं न</big> <big>शक्यते।</big>
 
# ''<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big> <big>शक्यते।</big>''
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/0/07/37-yAvat-tAvat.pdf यावत् तावत् pdf]'''  </big>
 
 
 
deletepagepermission, page_and_link_managers, teachers
1,046

edits