13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 6:
===<big>'''पठत अवगच्छत च'''</big>===
 
<big>भरतेभारते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>
 
<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यम् '''यत्''' अस्ति '''तत्''' अन्यत्र नास्ति।</big>
Line 22:
 
{| class="wikitable"
|<big>१.अलसाः दृढकायाः,दृढकायाः। ते कार्यम् न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः, तथापि ते कार्यं न कुर्वन्ति।   </big>
|-
|<big>२. अहं योगासनं करोमि ,करोमि। मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहं योगासनं करोमि ,तथापि मम तृप्तिः नास्ति।</big>
|-
|<big>३. सा प्रश्नान् पृच्छति,पृच्छति। सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति, तथापि सा न अवगच्छति।</big>
|-
|<big>४. वृष्टिः सम्यक् असीत् ,आसीत्। कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।</big>
|-
|<big>५.  छात्राः नियमं जानन्ति,जानन्ति। ते उल्लंघनंउल्लङ्घनं कुर्वन्ति।</big>
|<big>यद्यपि छात्राः नियमं जानन्ति, तथापि ते उल्लंघनंउल्लङ्घनं कुर्वन्ति।</big>
|}
 
Line 41:
===<big>अभ्यासः</big>===
 
===='''<big>१. ‘यत्‘यत्त --------तत्’ त्’ उपयुज्य वाक्यानि लिखतु।</big>'''====
 
{| class="wikitable"
|<big>'''१.''' भवतिभवती यत् वदति तत् अहं न जानामि</big>।
|-
|'''२.'''
Line 65:
|}
 
===  <big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते वाक्ये मिलित्वा एकं वाक्यं  लिखतु'''</big> ===
 
 <big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकं वाक्यं  लिखतु'''</big>
 
<big>यथा –</big>
 
<big>      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।</big>
 
<big>      यस्यपियद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।</big>
 
Line 87 ⟶ 85:
<big>६. विद्युत् नास्ति। सा गृहपाठं लिखति।</big>
 
<big>७. आरोग्यम्आरोग्यं सम्यक् नास्ति। सा चिकित्सालयं न गच्छति।</big>
 
<big>८. यानस्य समयः अस्ति। यानं नास्ति।</big>
 
<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति।</big>
deletepagepermission, page_and_link_managers, teachers
1,124

edits