13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:शीघ्रम् , मन्दं ,शनैः ,उच्चैः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
शीघ्रम् , मन्दं ,शनैः ,उच्चैः
== शीघ्रम् , मन्दं ,शनैः ,उच्चैः ==
[editing]
 
[need jpg/png of pics][[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च। ===
{| class="wikitable"
|+
|
|शम्बूकः मन्दम् गच्छति।
|-
|
|स्येनः शीघ्रम् डयत।  
|-
|
|कुक्कुटः उच्चैः रवति।
|-
|
|बालिका शनैः रोदिति।
|}
 
=== अभ्यासः ===
 
=== 1. चित्रम् दृष्ट्वा रिक्त स्थानम्  पूरयतु। ===
[pics here]
 
  ऋषभशकटः  उच्चभाषिणि   अश्व       शशः सिंहः          उल्लूकः           कूर्मः              विमानम्
 
१. ऋषभशकटः ----- गच्छति।
 
२. उच्चभाषिणि ---- शब्दम् करोति।
 
३. अस्वः  ------  धावति।  
 
४. .शशः -----धावति।              
 
५. सिंहः ------- गर्जति।
 
६. उल्लूकः -----डयते।
 
७. कुर्मः ------गच्छति।
 
८. विमानम्‌ ----गच्छति।
 
=== 2. आवरणे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रजयतु।   ===
pics here
 
पठति           खादति               धावति
 
    गायति पचति            हस्त-प्रक्षालनम्
 
=== 3.  [शीघ्रम्,मन्दम्,उच्चै,शचैः]  एतेषु उचित पदेन रिक्त स्थानम् पूतरयतः   ===
१.पण्डितः --------स्लोकान् स्मारति।
 
२.गुरुः ---------धर्मः बोधयति।
 
३.रुग्णः --------भाषयति।
 
४.बालकः------- उत्तरम् प्राप्तवान्।
 
५. युवकः ----- यानम् चालयति।
 
६.शिशुः-------रोदिति।
 
७.सस्यानि-------वर्धते।
 
८. करक -------द्रवति।
 
९.पाठः -----पठतु।
 
१०,चिन्तयित्वा------लिघतु।
 
=== 4. आवरणे सूचितानाम् शब्दानाम् सहाय्येन अधो निर्द्दिष्टानाम् प्रश्नानाम् उत्तरम् लिखतु। ===
 
===                                 (शीघ्रम्,मन्दम्,उच्चैः, नीचैः) ===
१.यानम् कथम् गच्छति ?
 
२. कुर्मः कथम् गच्छति ?
 
३.गजः कथम् गच्छति ?
 
४.विमानम् कथम् उड्डयते ?
 
५.सिंहः कथम् गर्जति ?
 
६.चोरः कथम् धावति?
 
७.मार्जारः कथम् गच्छति?
 
८.छत्राः कथम् कोलाहलम् करोति?
 
९. वृद्धा कथम् भाषति?
 
१०.पुष्पम् कथम् विकसति?
 
११. बालकः कथम् पठति?
 
१२. मृगाः कथम् धावन्ति?
 
१३. वृद्धः कथम् गच्छति ?
 
१४.  मीनाः कथम् तरन्ति ?
 
१५. कन्तुकम् कथम् पतति ?
 
=== उत्तराणि- ===
अ.    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।
 
आ. १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        
 
    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।
deletepagepermission, page_and_link_managers, teachers
1,046

edits