13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:शीघ्रम् , मन्दं ,शनैः ,उच्चैः}}
== <big>'''शीघ्रम् , मन्दं ,शनैः ,उच्चैः'''</big> ==
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
 
=== <big>शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।</big> ===
{| class="wikitable"
|+
Line 20 ⟶ 21:
 
 
=== <big>अभ्यासः</big> ===
 
==== <big>1. चित्रम्चित्रं दृष्ट्वा रिक्त स्थानम्रिक्तस्थानं  पूरयतु।</big> ====
{| class="wikitable"
![[File:RIShabhashakaTah.png|frameless|177x177px]]
Line 61 ⟶ 62:
 
 
=== '''<big>शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।</big>''' ===
 
<big>१. ऋषभशकटः ----- गच्छति।</big>
 
Line 80:
 
 
=== <big>2. आवरणेअधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रजयतु।</big>   ===
{| class="wikitable"
| colspan="3" |[[File:PaThati-khAdati-dhAvati.png|frameless|300x300px]]
Line 92:
!'''<big>गायति</big>'''
! '''<big>पचति</big>'''
!<big>प्रक्षालयति</big>
!'''<big>हस्त प्रक्षालनम्</big>'''
|}
'''<big>यथा</big>'''
 
'''<big>बालकः शीघ्रं पठति।</big>'''
 
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
 
 
=== <big>3.  [शीघ्रम्, मन्दम्, उच्चै,शचैः] शनैः  एतेषुइत्येतेषु उचित -पदेन रिक्त स्थानम्स्थानं पूतरयतः  पूतरयत।</big> ===
<big>१.पण्डितः -------- श्लोकान् स्मरति।</big>
 
<big>२.गुरुः ---------धर्मःधर्मं बोधयति।</big>
 
<big>३.रुग्णः -------- भाषयति।</big>
=== 3.  [शीघ्रम्,मन्दम्,उच्चै,शचैः]  एतेषु उचित पदेन रिक्त स्थानम् पूतरयतः   ===
१.पण्डितः --------स्लोकान् स्मारति।
 
<big>४.बालकः------- उत्तरम्उत्तरं प्राप्तवान्।</big>
२.गुरुः ---------धर्मः बोधयति।
 
<big>५. युवकः ----- यानम्यानं चालयति।</big>
३.रुग्णः --------भाषयति।
 
<big>६.शिशुः------- रोदिति।</big>
४.बालकः------- उत्तरम् प्राप्तवान्।
 
<big>७.सस्यानि-------वर्धते।वर्धन्ते।</big>
५. युवकः ----- यानम् चालयति।
 
<big>८. नदी ------- प्रवहति।</big>
६.शिशुः-------रोदिति।
 
<big>९.पाठःपाठम् ----- पठतु।</big>
७.सस्यानि-------वर्धते।
 
<big>१०,. चिन्तयित्वा ------ लिघतु।</big>
८. करक -------द्रवति।
 
९.पाठः -----पठतु।
 
=== <big>4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानां उत्तरं लिखतु।</big> ===
१०,चिन्तयित्वा------लिघतु।
'''<big>(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)</big>'''
 
<big>१.यानं कथं गच्छति ?</big>
=== 4. आवरणे सूचितानाम् शब्दानाम् सहाय्येन अधो निर्द्दिष्टानाम् प्रश्नानाम् उत्तरम् लिखतु। ===
'''(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)'''
 
<big>२.यानम् कथम्कूर्मः कथं गच्छति ?</big>
 
<big>३.गजः कुर्मः कथम्कथं गच्छति ?</big>
 
<big>४.गजःविमानं कथम् गच्छतिउड्डयते ?</big>
 
<big>५.सिंहः कथम्कथं गर्जति ?</big>
४.विमानम् कथम् उड्डयते ?
 
<big>६.चोरः कथम्कथं धावति?</big>
५.सिंहः कथम् गर्जति ?
 
<big>७.मार्जारः कथम्कथं गच्छति?</big>
६.चोरः कथम् धावति?
 
<big>८.छत्राः कथम्कथं कोलाहलम्कोलाहलं करोति?</big>
७.मार्जारः कथम् गच्छति?
 
<big>९. वृद्धा कथम्कथं भाषतिभाषते?</big>
८.छत्राः कथम् कोलाहलम् करोति?
 
<big>१०.पुष्पं कथं विकसति?</big>
९. वृद्धा कथम् भाषति?
 
<big>११. बालकः कथम्कथं पठति?</big>
१०.पुष्पम् कथम् विकसति?
 
<big>१२. मृगाः कथम्कथं धावन्ति?</big>
११. बालकः कथम् पठति?
 
<big>१३. वृद्धः कथम्कथं गच्छति ?</big>
१२. मृगाः कथम् धावन्ति?
 
<big>१४.  मीनाः कथम्कथं तरन्ति ?</big>
१३. वृद्धः कथम् गच्छति ?
 
<big>१५. कन्दुकं कथं पतति ?</big>
१४.  मीनाः कथम् तरन्ति ?
 
१५. कन्तुकम् कथम् पतति ?
 
=== <big>उत्तराणि-</big> ===
<big>'''अ.'''    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।</big>
 
<big>'''आ.''' १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        </big>
 
<big>    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits