13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 507:
====<big>२) उचित क्रमानुसारेण शरिरस्य अवयवानां नामानि लिखतु ---</big>====
{| class="wikitable"
! rowspan="3" |[[File:2 - sharIrAvayavanAmAni abhyasaH.jpg|left|frameless|649x649px]]
|+
!अङ्गुष्ठः, अङ्‌गुलयः उदरम्, ऊरुः, ओष्ठम्, करः, कफोणिः, केशः,
ग्रीवाः, घुटिकाः, चरणः, जानुः, नयनम्, नासिका, नितम्बः, पादः,
पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका,
भुजा, मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः
!शरिरावयवस्य नामः
|-
!अङ्गुष्ठः, अङ्‌गुलयः उदरम्, ऊरुः, ओष्ठम्, करः, कफोणिः, केशः,
|[[File:2 - sharIrAvayavanAmAni abhyasaH.jpg|left|frameless|649x649px]]
केशः,ग्रीवाः, घुटिकाः, चरणः, जानुः, नयनम्, नासिका, नितम्बः, पादः,
नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका,भुजा,
भुजा, मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः
|+-
|<nowiki>१) --------------- |</nowiki>
२) --------------- |
Line 566:
२६) --------------- |
|-
| colspan="2" |<small>Reproduced with permission from Professor Madanmohan Jhaa.</small> <small>Assistance from Sameer Talar for creating the puzzle.</small>
|<small>Assistance from Sameer Talar for creating the puzzle.</small>
|}
 
teachers
752

edits