13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 488:
! colspan="2" |<big>शरीरावयवस्य नामानि</big>
|-
| colspan="2" |<big>अङ्गुष्ठः, अङ्‌गुल्यः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवा, घुटिका, चरणः, जानु, नयनम्,</big> <big>नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा , मणिबन्धः मस्तकम्, मुखम्, ललाटम्, वक्षः, स्कन्धः</big>
<big>नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा , मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः</big>
|-
![[File:2_-_sharIrAvayavanAmAni_abhyasaH.jpg|frameless|649x649px]]
page_and_link_managers, teachers
357

edits