14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 590:
 
 
'''<big>अभ्यासः</big>'''
 
<big>एतेषां प्रकिया चिन्तनीया — १) भानौ इति = अधिभानु, २) पितरि इति = अधिपितृ;  ३) बुद्धौ इति = अधिबुद्धि, ४) नद्यां इति = अधिनदि ( विकल्पेन अन्यत् रूपम् अधिनदम् इत्यपि अस्ति यत्र समान्तप्रत्ययः विधीयते, तस्मिन् विषये अग्रे वक्ष्यते ), ५) कर्तरि इति = अधिकर्तृ, ६) गवि इति  = अधिगु|</big>
 
----
 
'''आ)''' '''उत्तरपदम् अदन्तं चेत्'''
 
{| class="wikitable"
|+
!
==== <big>'''आ)''' '''उत्तरपदम् अदन्तं चेत्'''</big> ====
|-
|
<big>गोपि इति = अधिगोपम् | गाः पाति इति गोपाः, तस्मिन् इति अधिगोपाः |पा-धातुः रक्षणार्थे अस्ति | गो-शब्दात् पा धातुतः विच् इति कृत्-प्रत्ययः क्रियते चेत् गोपाः इति आकारन्तपुलिङ्गशब्दः निष्पन्नः भवति ( गो + पा + विच् = गोपा इति प्रातिपदिकम्)|सर्वासु विभक्तिषु रूपाणि एवं भवन्ति - गोपाः, गोपौ, गोपाः,  गोपाम्, गोपौ, गोपः,  गोपा, गोपाभ्यां, गोपाभिः,  गोपे, गोपाभ्यां, गोपाभ्यः, गोपः गोपाभ्यां, गोपाभ्यः,  गोपः, गोपोः, गोपाम्,  गोपि, गोपोः, गोपासु इति |</big>
 
गोपि इति = अधिगोपम्|गाः पाति इति गोपाः, तस्मिन् इति अधिगोपाः |पा-धातुः रक्षणार्थे अस्ति|गो-शब्दात् पा धातुतः विच् इति कृत्-प्रत्ययः क्रियते चेत् गोपाः इति आकारन्तपुलिङ्गशब्दः निष्पन्नः भवति ( गो + पा + विच् = गोपा इति प्रातिपदिकम्)|सर्वासु विभक्तिषु रूपाणि एवं भवन्ति - गोपाः, गोपौ, गोपाः,  गोपाम्, गोपौ, गोपः,  गोपा, गोपाभ्यां, गोपाभिः,  गोपे, गोपाभ्यां, गोपाभ्यः, गोपः गोपाभ्यां, गोपाभ्यः,  गोपः, गोपोः, गोपाम्,  गोपि, गोपोः, गोपासु इति |
 
अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणार्थे प्रयुक्तः अस्ति|अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति|
 
<big>अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणार्थे प्रयुक्तः अस्ति|अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति|</big>
अलौकिकविग्रहवाक्यम्
 
गोपा + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते|एतेन सूत्रेण अव्ययीभावसमासः विधीयते|
 
<big>अलौकिकविग्रहवाक्यम्</big>
गोपा + ङि + अधि '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|
 
<big>गोपा + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते|एतेन सूत्रेण अव्ययीभावसमासः विधीयते|</big>
गोपा + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतःगोपा + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति '''→''' गोपा + अधि |
 
गोपा + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति|अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव|
 
<big>गोपा + ङि + अधि '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|</big>
गोपा + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|
 
अधिगोपा '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |अधिगोपा इत्यस्य अव्ययसंज्ञा भवति|
 
<big>गोपा + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतःगोपा + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति '''→''' गोपा + अधि</big>
अधिगोपा'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अधिगोपा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्|
 
अधिगोपा '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |अतः अधिगोप इति भवति |
 
<big>गोपा + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति|अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव|</big>
अधिगोप + सु '''→''' अधिगोप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण |
 
अधिगोप + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अधिगोपात् |अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|
 
अधिगोप + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''अधिगोपम्''' इति रूपं सिद्धं भवति|'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति'''→''' अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे |अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति|
 
<big>गोपा + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|</big>
पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण|तर्हि प्रक्रिया अधो भागे प्रदर्शिता –
 
अधिगोप + ङसि '''→ टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति |अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |
 
<big>अधिगोपा '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |अधिगोपा इत्यस्य अव्ययसंज्ञा भवति|</big>
अधिगोप + आत् '''→ अकः सवर्णे दीर्घः''' (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अधिगोपात् इति रूपं निष्पन्नं भवति|
 
<big>अधिगोपा'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अधिगोपा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्|</big>
अधः सर्वासु विभक्तिषु रूपाणि प्रदर्शितानि|
 
{| class="wikitable"
 
|'''विभक्तिः'''
 
|'''एकवचनं'''
<big>अधिगोपा '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |अतः अधिगोप इति भवति |</big>
|'''द्विवचनं'''
 
|'''बहुवचनम्'''
<big>अधिगोप + सु '''→''' अधिगोप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण |</big>
 
 
<big>अधिगोप + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अधिगोपात् |अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|</big>
 
 
<big>अधिगोप + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''अधिगोपम्''' इति रूपं सिद्धं भवति|'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति'''→''' अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे |अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति|</big>
 
 
<big>पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण|तर्हि प्रक्रिया अधो भागे प्रदर्शिता –</big>
 
 
<big>अधिगोप + ङसि '''→ टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति |अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |</big>
 
 
<big>अधिगोप + आत् '''→ अकः सवर्णे दीर्घः''' (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अधिगोपात् इति रूपं निष्पन्नं भवति|</big>
 
<big>अधः सर्वासु विभक्तिषु रूपाणि प्रदर्शितानि|</big>
|}
 
{| class="wikitable mw-collapsible"
|'''<big>विभक्तिः</big>'''
|'''<big>एकवचनं</big>'''
|'''<big>द्विवचनं</big>'''
|'''<big>बहुवचनम्</big>'''
|-
|<big>प्रथमा</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|-
|<big>द्वितीया</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|-
|'''<big>तृतीया</big>'''
|'''<big>अधिगोपम्/अधिगोपेन</big>'''
|'''<big>अधिगोपम्/ अधिगोपाभ्याम्</big>'''
|'''<big>अधिगोपम्/ अधिगोपैः</big>'''
|-
|<big>चतुर्थी</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|-
|<big>पञ्चमी</big>
|<big>अधिगोपात्</big>
|<big>अधिगोपाभ्याम्</big>
|<big>अधिगोपेभ्यः</big>
|-
|<big>षष्ठी</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|-
|'''<big>सप्तमी</big>'''
|'''<big>अधिगोपम्/अधिगोपे</big>'''
|'''<big>अधिगोपम्/ अधिगोपयोः</big>'''
|'''<big>अधिगोपम्/ अधिगोपेषु</big>'''
|-
|<big>सम्बोधने</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|<big>अधिगोपम्</big>
|}
 
===== <big>'''अव्ययादाप्सुपः''' (२.४.८२)</big> =====
<big>अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |</big>
 
==== <big> '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> ====
'''अव्ययादाप्सुपः''' (२.४.८२) = अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते |अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय|न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम्|'''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः|'''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः|अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''</big>
 
 
'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) = अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते |अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय|न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम्|'''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः|'''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः|अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''
 
 
'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) =अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति|कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः |सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते |यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः|तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम्|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति|अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |
 
 
बहुलम् अपि च विकल्पने अनयोः शब्दयोः भेदः वर्तते|बहुलम् इत्यनेन क्वचित् प्रवृत्तिः, क्वचि अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव|अव्ययीभावासमासस्य सन्दर्भे बहुलम् इत्यस्य विकल्पेन इति अर्थः प्रायेण गृह्यते| '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलग्रह्णात् एव सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः|अर्थात् '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः भवति कुत्रचित् यथा सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ|नाम कुत्रचित् विकल्पेन अम्भावः भवति कुत्रचित् नित्यं भवति|यदि विकल्पः इत्येव इष्यते तर्हि वा शब्दस्य पाठः स्यात् परन्तु अस्मिन् सूत्रे विशिष्टः अर्थः इष्टः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः |
 
मद्राणां समृद्धिः = सुमद्रम् | नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय|
 
उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् |अत्रापि नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय|
 
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति|कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः |सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते |यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः|तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम्|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति|अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
 
'''अमि पूर्वः''' (६.१.१०५) = अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति|अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् |'''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः|'''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः|'''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः| '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि |अनुवृत्ति सहितसूत्रम् — '''अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम्|'''
 
<big>बहुलम् अपि च विकल्पने अनयोः शब्दयोः भेदः वर्तते|बहुलम् इत्यनेन क्वचित् प्रवृत्तिः, क्वचि अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव|अव्ययीभावासमासस्य सन्दर्भे बहुलम् इत्यस्य विकल्पेन इति अर्थः प्रायेण गृह्यते| '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलग्रह्णात् एव सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः|अर्थात् '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः भवति कुत्रचित् यथा सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ|नाम कुत्रचित् विकल्पेन अम्भावः भवति कुत्रचित् नित्यं भवति|यदि विकल्पः इत्येव इष्यते तर्हि वा शब्दस्य पाठः स्यात् परन्तु अस्मिन् सूत्रे विशिष्टः अर्थः इष्टः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः |</big>
 
<big>मद्राणां समृद्धिः = सुमद्रम् | नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय|</big>
'''अभ्यासः'''
 
<big>उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् |अत्रापि नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय|</big>
एतेषां प्रक्रिया चिन्तनीया —
 
===== <big>'''अमि पूर्वः''' (६.१.१०५)</big> =====
<big>अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति|अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् |'''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः|'''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः|'''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः| '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि |अनुवृत्ति सहितसूत्रम् — '''अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम्|'''</big>
 
----
१) वृक्षे इति = अधिवृक्षम् सर्वासुविभक्तिषु पञ्चमीं विहाय,
 
पञ्चमीविभक्तौ अधिवृक्षात्,
 
'''<big>अभ्यासः</big>'''
तृतीयाविभक्तौ विकल्पेन अधिवृक्षेण, सप्तमीविभक्तौ  विकल्पेन अधिवृक्षे |
 
<big>एतेषां प्रक्रिया चिन्तनीया —</big>
 
<big><br />
२) शालायाम् इति= अधिशालम् सर्वासुविभक्तिषु पञ्चमीं विहाय,
१) वृक्षे इति = अधिवृक्षम् सर्वासुविभक्तिषु पञ्चमीं विहाय,</big>
 
<big>पञ्चमीविभक्तौ अधिशालात्अधिवृक्षात्,</big>
 
<big>तृतीयाविभक्तौ विकल्पेन अधिशालेनअधिवृक्षेण, सप्तमीविभक्तौ  विकल्पेन अधिशालेअधिवृक्षे |</big>
 
<big><br />
२) शालायाम् इति= अधिशालम् सर्वासुविभक्तिषु पञ्चमीं विहाय,</big>
 
<big>पञ्चमीविभक्तौ अधिशालात्</big>
३) नौकायाम् इति= अधिनौकम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,
 
<big>तृतीयाविभक्तौ विकल्पेन अधिशालेन, सप्तमीविभक्तौ  विकल्पेन अधिशाले |</big>
पञ्चमीविभक्तौ अधिनौकात्
 
<big><br />
तृतीयाविभक्तौ विकल्पेन अधिनौकेन, सप्तमीविभक्तौ  विकल्पेन अधिनौके |
३) नौकायाम् इति= अधिनौकम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,</big>
 
<big>पञ्चमीविभक्तौ अधिनौकात्</big>
 
<big>तृतीयाविभक्तौ विकल्पेन अधिनौकेन, सप्तमीविभक्तौ  विकल्पेन अधिनौके |</big>
४) आकाशे इति= अध्याकाशम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,
 
<big><br />
पञ्चमीविभक्तौ अध्याकाशात्
४) आकाशे इति= अध्याकाशम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,</big>
 
<big>पञ्चमीविभक्तौ अध्याकाशात्</big>
तृतीयाविभक्तौ विकल्पेन अध्याकाशेन, सप्तमीविभक्तौ  विकल्पेन अध्याकाशे |
 
<big>तृतीयाविभक्तौ विकल्पेन अध्याकाशेन, सप्तमीविभक्तौ  विकल्पेन अध्याकाशे |</big>
 
<big><br />
५) रमायाम् इति =अधिरमम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,
५) रमायाम् इति =अधिरमम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,</big>
 
<big>पञ्चमीविभक्तौ अधिरमात्</big>
 
<big>तृतीयाविभक्तौ विकल्पेन अधिरमेण, सप्तमीविभक्तौ  विकल्पेन अधिरमे |</big>
 
----
 
'''इ) उत्तरपदं हलन्तं चेत् —'''
 
==== '''इ) उत्तरपदं हलन्तं चेत् —''' ====
आत्मनि इत्येव = अध्यात्मम्|