14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 557:
===== <big>'''सुप्तिङन्तं पदम्‌ (१.४.१४)'''</big> =====
<big>सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम्‌ प्रथमान्तम्‌ |</big>
|-
|-
|
===== <big>'''अव्ययादाप्सुपः''' (२.४.८२)</big> =====
Line 570 ⟶ 571:
<big>अव्ययीभावसमासः नपुंसकलिङ्गे भवति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति|अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च नपुंसकम्|'''</big>
 
===== <big> </big> =====
|-
|