14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 847:
|-
|
===== <big>'''नस्तद्धिते''' (६.४.१४४)</big> =====
 
 
<big>'''नस्तद्धिते''' (६.४.१४४)</big>
 
<big>तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति |नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्|'''टेः''' (६.४.१४३) इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः|'''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः|'''अल्लोपोऽनः''' (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः|'''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः|अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य नः तद्धिते टेः लोपः|'''</big>
Line 859 ⟶ 857:
<big>अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ |अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः |अचः षष्ठ्यन्तम्‌, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ |अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ |आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) |</big>
|-
|+
|<big>'''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌'''<nowiki> (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | सूत्रं स्वयं सम्पूर्णम्— </nowiki>'''<nowiki>अचः अन्त्यादि टि |</nowiki>'''</big>
===== <big>'''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌''' (१.२.५८)</big> =====
|<big>'''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌'''<nowiki> (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | सूत्रं स्वयं सम्पूर्णम्— </nowiki>'''<nowiki>अचः अन्त्यादि टि |</nowiki>'''</big>
|-
|
Line 1,140:
|
 
===== <big>'''अचश्च''' (१.२.२८)</big> =====
<big>यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषासूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात्‌ अच्‌, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वदीर्घप्लुतैः अचः च अच्‌''' |</big>
|}
Line 1,369:
|}
 
{| class="wikitable"
|+
!
|-
|<big><nowiki>जरायाः समीपम् = उपजरसम्|</nowiki>'''जरायाः जरस् च'''<nowiki> इति गणसूत्रम् अस्ति |जरा शब्दः शरदादिगणे पठितः, अतः </nowiki>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति प्रत्ययः भवति अपि च '''जरायाः जरस् च''' इति गणसूत्रेण जरा स्थाने जरस् इति आदेशः अपि भवति |</big>
 
 
<big>जरा स्थाने जरस् इति आदेशः अपि भवति |</big>
 
<big>जरायाः समीपम् = उपजरसम्|'''जरायाः जरस् च''' इति गणसूत्रम् अस्ति |जरा शब्दः शरदादिगणे पठितः, अतः '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति प्रत्ययः भवति अपि च '''जरायाः जरस् च''' इति गणसूत्रेण जरा स्थाने जरस् इति आदेशः अपि भवति |</big>
 
<big>जरा + ङस् + उप '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|  '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन शरदः इति सुबन्तेन सह समस्यते|</big>
Line 1,381 ⟶ 1,388:
 
<big>जरा + उप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
<big>जरा + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६)|अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|</big>
 
 
<big>उपजरा '''→'''अत्र '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति |जरा इति शब्दः शरादिगणे अस्ति अपि च उपजरा इति अव्ययीभावसमाससंज्ञकः च अस्ति, अतः टच् इति समासान्तः प्रत्ययः विधीयते|जरायाः जरस् इति गणसूत्रेण जरा स्थाने जरस् इति आदेशः भवति|</big>
 
 
<big>उपजरस् + टच् '''→''' टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते|टच् प्रत्ययस्य योजनानन्तरं हलन्तशब्दाः अपि अजन्ताः भवन्ति|समासान्तप्रत्ययाः समासस्य अवयवः भवति|इदानीम् उपजरस्+अ इत्यस्य प्रातिपदिकसंज्ञा अस्ति|</big>
 
 
<big>उपजरस् + अ'''→''' उपजरस'''→''' '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति इत्यतः उपजरस् इत्यस्य अव्ययसंज्ञा अस्ति|</big>
 
<big>उपजरस'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः उपजरस इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्|</big>
 
 
<big>'''उपजरस''' + सु '''→''' उपजरस इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय|पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्बन्तप्रक्रियानन्तरं रूपं भवति '''उपजरसात्''' |अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|</big>
 
 
<big>उपजरस + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''उपजरसम्''' इति रूपं सिद्धं भवति|अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति-</big>
Line 1,401 ⟶ 1,414:
 
<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपजरसम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ उपजरसात् इति रूपं भवति|</big>
|}
 
 
Line 1,431 ⟶ 1,445:
<big>इति गणसूत्रेण अव्ययीभावसमासे- "पथिन्" शब्दस्य विषये अपि "प्रति", "पर", "सम्", "अनु" एतेषां योगे "टच्" इति समासान्तप्रत्ययः भवति |</big>
 
===== <big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big> =====
 
 
<big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big>
 
<big>इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति उक्तम् |गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत्  अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते |अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति|</big>
 
Line 1,681 ⟶ 1,692:
{| class="wikitable mw-collapsible"
!
==== '''<big><u>नपुंसकादन्यतरस्याम् (५.४.१०९) -</u></big>''' '''<big><u>इत्यनेन टच् न विधीयते -</u></big>''' ====
==== '''<big><u>इत्यनेन टच् न विधीयते -</u></big>''' ====
|-
|'''<big><u>यस्मिन् पक्षे नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यनेन टच् इति समासान्तप्रत्ययः न विधीयते -</u></big>'''
Line 1,973 ⟶ 1,983:
{| class="wikitable"
|+
!<big>'''गिरेश्च सेनकस्य''' (५.४.११२) ; '''यचि भम्‌''' (१.४.१८) ; '''यस्येति च''' (६.४.१४८)</big>
|-
|
===== <big>'''गिरेश्च सेनकस्य''' (५.४.११२)</big> =====
Line 2,071 ⟶ 2,083:
{| class="wikitable"
|+
!
!==== '''<big>२) समृद्ध्यर्थे द्वितीयम् उदाहरणम्</big>''' ====
|-
|<big><nowiki>मद्राणां समृद्धिः = सुमद्रम् |मद्रदेशवासिनां समृद्धिः इति अर्थः| प्रक्रिया तु यथापूर्वं भवति  |</nowiki>'''तृतीयासप्तम्योर्बहुलम्‌'''<nowiki> (२.४.८४) इति सूत्रे बहुलग्रह्णात् एव सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः|अर्थात् </nowiki>'''तृतीयासप्तम्योर्बहुलम्‌'''<nowiki> (२.४.८४) इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः अस्ति इति कारणेन सर्वत्र विकल्पेन कार्यं न भवति|नाम कुत्रचित् विकल्पेन अम्भावः</nowiki> <nowiki>; कुत्रचित् नित्यं भवति|यदि विकल्पः इत्येव इष्यते तर्हि वा इति शब्दस्य पाठः अभविष्यत्|अस्मिन् सूत्रे विशिष्टः अर्थः इष्टः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः दृश्यते|</nowiki></big>
Line 2,249 ⟶ 2,262:
<big>निर्हिमेन इत्यत्र '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' ( ८.४.२) इति सूत्रेण णत्वं न भवति यतोहि समानपदं नास्ति |निर् इति पृथक् पदम् अस्ति हिमेन इति भिन्नं पदम् अस्ति, अतः निर्हिमेन इति समानपदं नास्ति |तर्हि केन सूत्रेण णत्वं भवति ?</big>
 
 
===== <big><nowiki>*</nowiki> '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)</big> =====
 
<big>इति सूत्रेण पूर्वपदस्य निमित्तात्‌ परस्य नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ), नुम्‌-सम्बद्ध-नकारः ('''नपुंसकस्य झलचः''' इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, वारिवाहाणाम्‌) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति  चेत् नस्य णो वा स्यात्‌ | अस्मिन् सूत्रे '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' ( ८.४.२) इति सूत्रस्य सम्पूर्णानुवृत्तिः|</big>
 
Line 2,433 ⟶ 2,448:
 
 
{| class="wikitable mw-collapsible"
|+
!
==== <big>'''यथार्थे ( वीप्सा )'''</big> ====
Line 2,480 ⟶ 2,494:
 
<big>'''आद्यन्तौ टकितौ''' ( १.१.४६) = टित्-आगमः स्थानिनः आदौ आगच्छति, कित्-आगमः स्थानिनः अन्ते आगच्छति |</big>
 
 
 
Line 2,521 ⟶ 2,536:
<big>विपाशं विपाशं ( विपाशायाः अभिमुखम्)  प्रति = प्रतिविपाशम् |विपाश् नाम नदी|अलौकिकविग्रहवाक्यम् — विपाश् +अम् + प्रति |प्रति इति शब्दस्य योगे उपपदद्वितीया विधीयते अतः विपाशम् इति पदम् विग्रहवाक्ये दृश्यते |सम्मुखम् इति अर्थे प्रति इति अव्ययं विद्यते |यदा प्रतिविपाश् इति प्रातिपदिकं सिद्ध्यति, तदा '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति समासान्तप्रत्ययः विधीयते |प्रतिविपाश्+ टच् '''→''' प्रतिविपाश इति रूपं निष्पन्नं भवति|तत्पश्चात् सुप् प्रत्ययः विधीयते |सुब्लुक् अकृत्वा अमादेशः भूत्वा प्रतिविपाशम् इति समस्तपदं सिद्ध्यति सर्वासु विभक्तिषु पञ्चमीं विहाय|</big>
 
 
===== <big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big> =====
<big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big>
 
<big>शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति |  शरत् प्रभृतिर्येषां ते शरत्प्रभृतयः|अव्ययीभावे सप्तम्यन्तं, शरत्प्रभृतिभ्यः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्|'''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इत्यस्मात् सूत्रात्  टच् इत्यस्य अनुवृत्तिः भवति|'''तद्धिताः''' ( ४.१.७६), '''समासान्ताः''' ( ५.४.६८), '''प्रत्ययः''' ( ३.१.१), '''परश्च''' ( ३.१.२), '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इत्येतेषां अधिकारः|अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे शरत्प्रभृतिभ्यः ङ्याप्प्रातिपदिकात्  परश्च तद्धितः समासान्तः टच् प्रत्ययः |'''</big>
 
Line 2,616 ⟶ 2,633:
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे आनुपूर्व्यार्थः -</big><blockquote>
=== <big>'''xi)''' '''<u>सूत्रे आनुपूर्व्यार्थे अव्ययम् –</u>'''</big> ===
</blockquote><big><br />
आनुपूर्व्यः नाम अनुक्रमः, क्रमशः इति |अत्र अनु इति अव्ययस्य प्रयोगः क्रियते|आनुपूव्यार्थः इत्यनेन कश्चन क्रमः अपेक्षितः, यस्मिन् अर्थे अनु इति अव्ययं प्रयुज्यते अस्माभिः|यथा - माता अनुकनिष्ठं भोजनं परिवेषयति |अस्मिन् वाक्ये नियमः कः इत्युक्ते कनिष्ठम् आरभ्य परिवेषयति इत्यर्थ |अनुज्येष्ठं नमति |</big>
Line 2,635 ⟶ 2,652:
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे यौगपद्यर्थे -</big><blockquote>
=== <big><u>'''xii)''' '''सूत्रे यौगपद्यर्थे अव्ययम् –'''</u></big> ===
</blockquote><big><br />
यौग्यपद्यं नाम एककालता, युगपद् इति |युगपद् नाम समानकाले, एकत्र भवनम् इत्यर्थः|अत्र सह इति अव्ययस्य प्रयोगः क्रियते |सह इति अव्ययं यौगपद्यविशिष्टसाहित्यार्थे अस्ति |</big>
Line 2,659 ⟶ 2,676:
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे सादृश्यर्थः -</big><blockquote>
=== <big><u>'''xiii)'''  '''सूत्रे सादृश्यर्थे अव्ययम्'''</u></big> ===
</blockquote><big><br />
सादृश्यं नाम तुल्यत्वं, गौणम् इति|अत्र सह इति अव्ययस्य प्रयोगः भवति |</big>
Line 2,692 ⟶ 2,709:
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे सम्पत्त्यर्थः -</big><blockquote>
=== <big><u>'''xiv)'''  '''सूत्रे सम्पत्त्यर्थे अव्ययम् –'''</u></big> ===
</blockquote><big>
सम्पत्तिः इत्युक्ते अनुरूपः, आत्मभावः इति|पुरुषेषु विद्यमानः मूलस्वभावः |अत्र सम्पत्तिः इत्युक्ते धनं नास्ति|</big>
Line 2,747 ⟶ 2,764:
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे साकल्यार्थः-</big><blockquote>
=== <big><u>'''xv)'''  '''सूत्रे साकल्यार्थे अव्ययम् –'''</u></big> ===
</blockquote><big><br />
साकल्यं नाम अशेषता, सम्पूर्णः इत्यर्थः|अत्र सह इति अव्ययस्य प्रयोगः क्रियते|</big>
Line 2,767 ⟶ 2,784:
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे अन्तवचनार्थः -</big><blockquote>
=== <big><u>'''xvi)'''  '''सूत्रे अन्तवचनार्थे अव्ययम् –'''</u></big> ===
</blockquote><big>
अन्तवचनं नाम समाप्तिः इत्यर्थः|अत्र सह इति अव्ययस्य प्रयोगः क्रियते|यस्य अन्तः, समाप्तिः भवति, तादृशवस्तु ग्राह्यम्|</big>