14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
(44 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">03A - तत्पुरुषसमासः-सामान्यतत्पुरुषः</span>}}
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 32:
|[https://archive.org/download/samAsaH-pANini-dvArA/71_tatpuruSHasamAsaH-%20annEna%20vNYjanam%20%2B%20bhakShyENa%20mishrIkaraNam_%202021-09-11.mp4 <big>१५) tatpuruSHasamAsaH- annEna vNYjanam + bhakShyENa mishrIkaraNam_ 2021-09-11</big>]
|-
|<big>१५१६) [https://archive.org/download/samAsaH-pANini-dvArA/72_tatpuruSHasamAsaH-%20cathurthii%20tadarthArtha%20balihitasukharakSHItaiH_2021-09-18.mp4 tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH_2021-09-18]</big>
|-
|<big>१६१७) [https://archive.org/download/samAsaH-pANini-dvArA/73_tatpuruSHasamAsaH-%20cathurthii%20tadarthArtha%20balihitasukharakSHItaiH_2021-09-25.mp4 tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH_2021-09-25]</big>
|-
|<big>१७१८) [https://archive.org/download/samAsaH-pANini-dvArA/74_tatpuruSHasamAsaH-%20cathurthii%20tadarthArtha%20balihitasukharakSHItaiH%2Bpanchami%20bhayEnE_2021-10-02.mp4 tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH+panchami bhayEna_2021-10-02]</big>
|-
|<big>१८१९) [https://archive.org/download/samAsaH-pANini-dvArA/75_tatpuruSHAsamaAsaH-%20apEtapODhamuktapatitApatrastairalapashaH%2B%20stokAntikadUrarThakriccharaNi%20ktena_%202021-10-09.mp4 tatpuruSHssamaAsaH- apEtapODhamuktapatitApatrastairalapashaH+ stokAntikadUrarThakriccharaNi ktena_ 2021-10-09]</big>
|-
|<big>१९२०) [https://archive.org/download/samAsaH-pANini-dvArA/76_tatpuruSHAsamAsaH%20-%20stOkAntikadUrArthakrichChrANi_%202021-10-16.mp4 tatpuruSHasamAsaH - stOkAntikadUrArthakrichChrANi_ 2021-10-16]</big>
|-
|<big>२०२१) [https://archive.org/download/samAsaH-pANini-dvArA/77_%20tatpuruSHAsamAsaH-%20stOkAntikadUrArthakrichChrANi_2021-10-23.mp4 tatpuruSHasamAsaH- stOkAntikadUrArthakrichChrANi_2021-10-23]</big>
|-
|<big>२१२२) [https://archive.org/download/samAsaH-pANini-dvArA/78_tatpuruSHAsamAsaH-%20pancami%20tatpuruShasya%20punassmaraNam_%202021-10-30.mp4 tatpuruSHasamAsaH- pancami tatpuruShasya punassmaraNam_ 2021-10-30]</big>
|-
|<big>२२२३) [https://archive.org/download/samAsaH-pANini-dvArA/79_tatpuruSHAsamAsaH--stOkAntikadUrArthakrishChrANi_2021-11-13.mp4 tatpuruSHasamAsaH--stOkAntikadUrArthakrishChrANi_2021-11-13]</big>
|-
|<big>२३२४) [https://archive.org/download/samAsaH-pANini-dvArA/80_tatpuruSHAsamAsaH--saptamI%20shauNDaiH_%202021-11-20.mp4 tatpuruSHasamAsaH--saptamI shauNDaiH_ 2021-11-20]</big>
|-
|<big>२४२५) [https://archive.org/download/samAsaH-pANini-dvArA/81_tatpuruSHAsamAsaH--saptamI%20shaUDaiH_%202021-12-04.mp4 tatpuruSHasamAsaH--saptamI shaUDaiH_ 2021-12-04]</big>
|-
|<big>२५२६) [https://archive.org/download/samAsaH-pANini-dvArA/82_tatpuruSHAsamAsaH--saptamI%20shauNDaiH_2021-12-11.mp4 tatpuruSHasamAsaH--saptamI shauNDaiH_2021-12-11]</big>
|-
|<big>२७) [https://archive.org/download/samAsaH-pANini-dvArA/83_tatpuruSHAsamAsaH--saptamI%20shaUNDaiH%20%2B%20siddhashuSHkapakvabandhaishca%20_%202021-12-18.mp4 tatpuruSHAsamAsaH--saptamI shaUNDaiH + siddhashuSHkapakvabandhaishca _ 2021-12-18]</big>
Line 178:
|८९) [https://archive.org/download/samAsaH-pANini-dvArA/146_tatpuruShasamAsaH-%20adhikaraNavAcinA%20ca%2B%20ktapratyayArtasya%20abhyAsaH_%202023-04-29.mp4 tatpuruShasamAsaH- adhikaraNavAcinA ca+ ktapratyayArtasya abhyAsaH_ 2023-04-29]
|-
|५०९०) [https://archive.org/download/samAsaH-pANini-dvArA/147_tatpuruShasamAsaH-adhikaraNavAcinA%20ca_2023-05-06.mp4 tatpuruShasamAsaH-adhikaraNavAcinA ca_2023-05-06]
|-
|५१९१) [https://archive.org/download/samAsaH-pANini-dvArA/148_%20tatpuruShasamAsaH-%20adhikaraNavAcinA%20ca%20-%20madhye%20apavAda%20paribhAsha%20_%20anantaraysa%20vidhi%20pretiSHEdha%20%20_%202023-05-13.mp4 tatpuruShasamAsaH- adhikaraNavAcinA ca - madhye apavAda paribhAsha _ anantaraysa vidhi pretiSHEdha  _ 2023-05-13]
|-
|५२९२) [https://archive.org/download/samAsaH-pANini-dvArA/149_tatpuruShasamAsaH-%20karmaNI%20ca%2B%20kartari%20ca%20_%202023-06-03.mp4 tatpuruShasamAsaH- karmaNI ca+ kartari ca _ 2023-06-03]
|-
|५३९३) t[https://archive.org/download/samAsaH-pANini-dvArA/150_tatpuruShasamAsaH-%20karmaNi%20ca%20%2B%20kartari%20Ca%20%2B%20nityamkriidAjiivikayoH_%202023-06-10.mp4 atpuruShasamAsaH- karmaNi ca + kartari Ca + nityamkriidAjiivikayoH_ 2023-06-10]
|-
|५४९४) [https://archive.org/download/samAsaH-pANini-dvArA/151_tatpuruShasamAsaH-%20nityakriidajiivikayoH%2B%20IShadakritA_%202023-06-17.mp4 tatpuruShasamAsaH- nityakriidajiivikayoH+ IShadakritA_ 2023-06-17]
|-
|५५९५) [https://archive.org/download/samAsaH-pANini-dvArA/152_tatpuruShasamAsaH%20-%20IShadakritA%20%2BsangNyAyAm%20ushiinarEShu%20_%202023-06-24.mp4 tatpuruShasamAsaH - IShadakritA +sangNyAyAm ushiinarEShu _ 2023-06-24]
|-
|५६९६) [https://archive.org/download/samAsaH-pANini-dvArA/153_tatpuruShasaMasaH%20-%20upajNYopakramaM%20tadaadyAchikhyAsAyAm%20%2B%20chAya%20bAhulye%20%2B%20sabhA%20rAjAmanuShyapUrvA%20_%202023-07-08.mp4 tatpuruShasaMasaH - upajNYopakramaM tadaadyAchikhyAsAyAm + chAya bAhulye + sabhA rAjAmanuShyapUrvA _ 2023-07-08]
|-
|५७९७) [https://archive.org/download/samAsaH-pANini-dvArA/154_tatpuruShasamAsaH-%20ashAlA%20ca%20%2B%20vibhAshA%20senAsurAChAyashAlaniShamanESHu_%20023-07-15.mp4 tatpuruShasamAsaH- ashAlA ca + vibhAshA senAsurAChAyashAlaniShamanESHu_ 023-07-15]
|-
|५८९८) [https://archive.org/download/samAsaH-pANini-dvArA/170_tatpuruShasamAsaH-punnasmaraNam_2023-11-18.mp4 tatpuruShasamAsaH- punassmaraNam _ 2023-11-18]
|}
__TOC__
Line 250:
 
 
<big>ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्ण्यःप्राधान्यनिर्णयः कथं भवति इत्यपि ज्ञातवन्तः एव  | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः |  एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रम् अस्ति '''समर्थः पदविधिः''' (२.१.१) इति | समर्थानां पदानामेव समासः भवति |</big>
 
 
Line 594:
 
 
===== <big>'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४)</big> =====
 
<big>द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः'''  |</big>
 
 
Line 616:
!प्रक्रिया
|-
|<big>अलौकिकविग्रहवाक्यं '''→''' कृष्ण + अम् + श्रित + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः'''<nowiki> (२.१.३) इति सूत्रेण | पुनः अत्र </nowiki>'''तत्पुरुषः'''<nowiki> (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | </nowiki>'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''<nowiki> (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते |</nowiki></big>
 
 
Line 625:
 
 
<big>कृष्ण + श्रित '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं  समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४)  | अस्मिन् सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
Line 721:
 
 
<big>समाधानमेव यत् पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि सन्नन्तधातुभ्यः '''सनाशंसभिक्ष उः''' ( ३.२.१६८) इति सूत्रेण सन्नन्तेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु उः इति कृत्प्रत्ययोकृत्प्रत्ययेन प्राप्तानि भवतिसन्ति | कृत्प्रत्ययस्य योगे तु कर्तृः कर्मणः षष्ठी विभक्तिः विधीयते '''कर्तृकर्मणोः कृति (२.३.६५)''' इत्यनेन सूत्रेण | पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि कर्त्रर्थे सन्ति अतः कर्ता उक्तः भवति , कर्म च अनुक्तं भवति | अनुक्तकर्मणि षष्ठी स्यात् '''कर्तृकर्मणोः कृति (२.३.६५)''' इत्यनेन सूत्रेण | परन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इत्यनेन सूत्रेण ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते | उ इत्यनेन उप्रत्ययः गृह्यते यथा कटं चिकीर्षुः, ओदनं बुभुक्षुः इत्यादयः | अतः पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनां पदानां योगे षष्ठी निषिद्धः इति कृत्वा कर्मणि द्वितीया इत्यनेन द्वितीया एव भवति |</big>
 
Line 735:
 
 
<big>'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —</big>
 
 
Line 743:
 
 
<big>प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने | प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तं, च अव्ययं, त्रिपदं सूत्रम् | एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |'''</big>
 
 
Line 749:
 
 
<big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''(२.१.२४) इति सूत्रस्य अपवादः अस्ति | यदि '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः चेत्यनयोः पदयोः पूर्वनिपातः न सम्भवति | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे भवति |</big> <big>यदि प्राप्तः, आपन्नः च इत्यनयोः पदयोः पूर्वनिपातः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता भवति | प्राप्तजीविका इति समासः सिद्ध्यति अनेन सूत्रेण |</big>
 
 
Line 781:
 
===== <big>'''स्वयं क्तेन''' (२.१.२५)</big> =====
<big>‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु ‘द्वितीया’ इति न सम्बद्ध्यते अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति, अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयाग्रहणम् अनुवर्तते  | स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया''' '''स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्पुरुषः समासः''' |</big>
 
Line 808:
 
 
<big>खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स: च समासार्थ: एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्पुरुषः समासः''' |</big>
 
 
Line 826:
 
===== <big>'''सामि''' (२.१.२७)</big> =====
<big>सामि इति अव्ययशब्दस्य क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |  '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''(२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः''' |</big>
 
 
Line 847:
 
===== <big> '''कालाः''' (२.१.२८)</big> =====
<big>कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |</big>
 
 
Line 860:
 
<big>१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | मास + अम् + प्रमित + सु इति अलौकिकविग्रहः | प्रतिपच्चन्द्रः = moon on the first day, new moon | मासं प्रमातुम् आरब्धः इति | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा सह संयोगः अस्ति, परन्तु न अत्यन्तसंयोगः | कालस्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति | संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |</big>
 
 
<big>मासं प्रमितः प्रतिपच्चन्द्रः इत्यस्मिन् वाक्ये मासमिति पदस्य कथं द्वितीयाविभक्तिः आगता?</big>
 
 
 
<big>प्रमितः इति शब्दः कथं निष्पन्नः इति अस्माभिः ज्ञातव्यं भवति | प्र + मा + क्तः = प्रमितः | प्रमितः इति पदे '''आदिकर्मणि क्तः कर्तरि च''' ( ३.४.७१) इति सूत्रेण क्तप्रत्ययः विहितः अस्ति | अनेन सूत्रेण क्तप्रत्ययः कर्त्रार्थे, कर्मार्थे, भावार्थे, च विधीयते | आदिकर्मणि यः क्तप्रत्ययः विहितः, सः कर्तरि भवति | चकाराद् यथाप्राप्तं भावकर्मणोः | आदिभूतः क्रियाक्षणः एव आदिकर्म | तस्मिन् आदिकर्मणि भूतत्वेन विवक्षिते यः क्तप्रत्ययः विहितः, तस्य अयम् अर्थनिर्देशः | यथा १) प्रकृतः कटं देवदत्तः ( कर्त्रार्थे) ( Devadutta just began to make the mat ) | २) प्रकृतः कटो देवदत्तेन ( कर्मार्थे) | ३) प्रकृतं देवदत्तेन ( भावार्थे) | ४) प्रभुक्तः ओदनं देवदत्तः ( कर्त्रार्थे) | ५) प्रभुक्तः ओदनो देवदत्तेन ( कर्मार्थे) | ६) प्रभुक्तं देवदत्तेन ( भावार्थे) |</big>
 
 
<big>अस्माकम् उदाहरणे प्रतिपच्चन्द्रः मासं प्रमितः इत्यत्र प्रमितः इति शब्दः कर्त्रार्थे विहितः अस्ति | अतः मासम् इति पदं कर्म अस्ति माधातोः | अतः '''कर्मणि द्वितीया''' ( २.३.२) इत्यनेन सूत्रेण द्वितीया |</big>
 
 
 
 
 
Line 929 ⟶ 942:
 
 
<big>कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | '''<u>अक्तान्तार्थं वचनम्</u>''' | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
 
<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
Line 962 ⟶ 975:
 
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - '''अनन्तरस्यपुरस्तादपवादाः विधिर्वाअनन्तरान् प्रतिषेधोविधीन् वाबाधन्ते नोत्तरान् इति''' | अस्यांअर्थात् परिभाषायांपूर्वमेव वायः इतिअपवादः शब्दःअस्ति सः इत्यस्मिन्अनन्तरस्य अर्थेविधिं प्रयुक्तःबाधते न तु उत्तरस्य अस्ति | अर्थात्अपवादसूत्रं यः विधिःसमीपवर्तिनं बाधते | '''सः नपुंसकम्''' ( २.४.१७) इति अपवादसूत्रं पूर्वमस्ति, निषेधःअतः तत् अनन्तरम्समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''सः विधिः,नपुंसकम्''' निषेधः( २.४.१७) समीपवर्तिनं इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति परसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | विधिः'''सः वानपुंसकम्''' प्रतिषेधः( वा२.४.१७) अनन्तरस्यैवइति अव्यवहितस्यैवसूत्रं भवति'''रात्राह्नाहाः पुंसि''' तु( व्यवहितस्य२.४.२९) इति परिभाषार्थःसूत्रस्य अपवादः नास्ति यतोहि तत् समीपवर्ति नास्ति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अनन्तरविधिःअपवादसूत्रेण इतिरात्राह्नाहान्तः कारणेनद्वन्द्वतत्पुरुषः समीपवर्तिनंपुंल्लिङ्गे सूत्रंभवति | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अत्रअनन्तरस्य समीपवर्तिसूत्रम्विधिः अस्तिसमीपवर्तिनं बाधते अतः '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रमेव बाधते | अतः अस्याःअहश्च परिभाषायाःरात्रिश्च बलेनइति इतरेतरद्वन्द्वे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तम् अस्ति, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रंअपवादसूत्रेण पुंस्त्वं विधीयते | अहश्च रात्रिश्च अनयोः समाहारद्वन्द्वे '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेणसूत्रस्य याअपवादः परवल्लिङ्गता विधीयतेअस्ति, ताम्अतः अपवादत्वात्समासः बाधतेनपुंसकलिङ्गे स्यात् | किन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम्सूत्रमपि अपवादसूत्रेणप्राप्तम् रात्राह्नाहान्तःअस्ति द्वन्द्वतत्पुरुषः| पुंल्लिङ्गे '''स नपुंसकम्''' ( २.४.१७), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) च इति अनयोः मध्ये परत्वात् '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण पुंस्त्वं भवति समासस्य अतः अहोरात्रः इति समासः पुंलिङ्गे भवति | समाहारद्वन्द्वे '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते '''अनन्तरस्य विधिर्वा प्रतिषेधो वा इति''' परिभाषायाः बलेन यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं समीपवर्तिनं नास्ति |</big>
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका अन्यापि परिभाषा प्रवर्तते - '''अनन्तरस्य विधिर्वा प्रतिषेधो वा इति''' | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | '''रात्राह्नाहाः''' पुंसि ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् अव्यवहितपूर्वं नास्ति | परन्तु परतत्वात् बाधयितुं शक्यते |</big>
 
<big>'''संख्यापूर्वं रात्रं क्लीबम्''' | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |</big>
----
Line 1,915 ⟶ 1,931:
<big>'''बन्धे च विभाषा''' ( ६.३.१३) = हलन्तात् अदन्तात् सप्तम्याः विकल्पेन अलुक् भवति बन्धे उत्तरपदे परे | बन्धः इति घञन्तशब्दः | बन्धे सप्तम्यन्तं, चाव्ययं, विभाषा प्रथमान्तम् | '''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इत्यस्मात् सूत्रात्  हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति | '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात् सप्तम्याः विभाषा अलुगुत्तरपदे बन्धे च''' |</big>
 
<nowiki>*</nowiki><big>सिद्धः इति पदम् अस्मिन् सूत्रे उत्पन्नः , ज्ञातः इत्यर्थे प्रयुक्तं वर्तते | उत्पन्न;उत्पन्नः इत्यस्मिन् अर्थे सिध् -धातुः अकर्मकः भवति | अतः कर्तरि, भावे च तस्य प्रयोगः भवति | ज्ञातः इत्यस्मिन्नर्थे अयं धातुः सकर्मकः, अतः केवलं कर्मणि एव प्रयोगः शक्यते | उत्पन्नः इत्यस्मिन् अर्थे वाक्यं कर्तरि भवति साङ्काश्यसिद्धः घटः अयम् | भावे प्रयोगे अनेन घटेन साङ्काश्यसिद्धम् | ज्ञातः इत्यस्मिन्नर्थे वाक्यं भवति सिध्-धातुः सकर्मकः अतः केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति | वाक्यमेवं भवति - रामेण काव्यं साङ्काश्यसिद्धम् |</big>
----
 
Line 2,430 ⟶ 2,446:
 
 
<big>परन्तु केचन वैयाकरणाः वदन्ति यत् एतेषां समासानां समर्थनं विधायकसूत्रे एव योगविभागं कृत्वा समर्थनीयम् इति | अतः एव केषुचित् ग्रन्थेषु तत्पुरुषसमासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते | अस्य कारणम् इदं यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः तेषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) इति एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते | अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगाणां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते |</big>
 
 
<big>यथा '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते | अतः एव अस्य सूत्रस्य योगविभागं कृत्वा एवं रीत्या सूत्रद्वयं कुर्मः |</big> <big>प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते |</big> <big>द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते | अत्र कस्यापि शब्दविशेषस्य अपेक्षा नास्ति इत्यतः अनेकेषु स्थलेषु समासः सम्भवति | एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) इति एतेषां सूत्राणां विषये अपि क्रियते |</big>
 
 
Line 2,551 ⟶ 2,567:
 
 
<big>यद्यपि '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन सूत्रेण तु कर्मणः एव षष्ठी उच्यते न तु कर्तुः तथापि केचन वैयाकरणाः मन्यतेमन्यन्ते यत् अत्र '''शेषे विभाषा''' इति वार्तिकेन कर्तुः अपि विकल्पेन षष्ठी भवति इति | एकस्मिन् पक्षे कर्तुः षष्ठी, अपरस्मिन् पक्षे तृतीया, कर्मणः तु नित्यं षष्ठी एव भवति | एवञ्च अस्माकं वाक्यम् एवं भवति - '''बालकेन/ बालकस्य''' पुस्तकस्य पठनम् इति | कृद्योगे चिन्तनं कथं करणीयम् इत्यस्य विषये या चर्चा अस्माकं वर्गेषु कृता तस्य विवरणम् [[कृद्योगे षष्ठी|<u>'''अस्मिन् करपत्रे'''</u>]] दत्तम् |</big>
 
 
Line 2,880 ⟶ 2,896:
 
 
<big>अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति | अर्धम् इति शब्दः समांशवाचकः, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | असमांशवाची चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति | अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं नपुंसकं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>
 
 
Line 3,139 ⟶ 3,155:
 
 
<big>'''[[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH#तृजाकाभ्यां कर्तरि (२.२.१५)|तृजकाभ्यां कर्तरि]] इत्यस्य प्रतिप्रसवोऽयम्  | याजकादिभिश्च''' (२.२.९) इति सूत्रं '''[[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH#तृजाकाभ्यांतृजकाभ्यां कर्तरि (२.२.१५)|तृजकाभ्यां कर्तरि]]''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति | '''[[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH#तृजाकाभ्यांतृजकाभ्यां कर्तरि (२.२.१५)|तृजकाभ्यां कर्तरि]]''' (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् | अर्थात् आदौ किञ्चित् सूत्रम् अस्ति येन किमपि कार्यं विधीयते, तत्पश्चात् तस्य निषेधः क्रियते अन्येन सूत्रेण | तदनन्तरं, यदा तत्कार्यस्य पुनर्विधानं क्रियते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते | '''अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानं (approval) प्रतिप्रसवः''' |</big>
 
 
Line 3,200 ⟶ 3,216:
 
 
<big>इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  | काष्ठस्य छेदनं कर्तुं मुद्गरः ( hammer) इत्यर्थः | इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः | प्रव्रश्चन इत्यत्र ल्युट्प्रत्ययः अस्ति करणार्थे | अतः वाक्यं भवति रामः मुद्गरेण इध्मं प्रवृश्चिति | मुद्गरः इध्मस्य प्रव्रश्चनः | अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |</big>
 
 
Line 3,286 ⟶ 3,302:
 
 
<big>'''यतश्च निर्धारणं''' ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता स्यात् इति अस्माकं संशयः उदेति यतोहि पञ्चमः इति पदं छात्रस्य संज्ञा खलु, अतः संज्ञाम् आश्रित्य एकदेशस्य पृथक्करणं कृतं येन निर्धारणार्थे षष्ठी स्यात् , इति चेत्</big> <big>उत्तरत्वेन न्यासकारः वदति यत् अत्र समुदायसमुदायिसम्बन्धे शेषलक्षणा षष्ठी विहिता इति | यदि '''यतश्च निर्धारणं''' ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता इति स्वीकुर्मः तर्हि '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरणम् इति दलं निष्प्रयोजनं स्यात् यतोहि निर्धारणार्थे षष्ठी चेत् षष्ठी समासः निषिद्धः न निर्धारणे इत्यनेन सूत्रेण एव | तन्मा भूत् इति कृत्वा अत्र निर्धारणार्थे षष्ठी इति स्वीकर्तुं न शक्यते |</big>
 
 
<big>तर्हि पञ्चमः इति पदं तु संख्यावाचकः अस्ति | संख्या तु गुणः अस्ति इत्यतः गुणम् आश्रित्य एकदेशस्य पृथक्करणं इति मत्त्वा निर्धारणार्थे षष्ठी स्यात् इति चेत् तदपि न भवति यतोहि भाष्यकारःभाष्यकारेण गुणवचनसंज्ञाविषये उच्यते यत् '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति | अतः संख्यावाचकशब्दाः गुणवचनसंज्ञकाः इति स्वीकर्तुं न शक्यते | तर्हि पञ्चमः इत्यत्र निर्धारणार्थे षष्ठी नास्ति अपि तु '''षष्ठी शेषे''' ( २.३.५०) इत्यनेन सूत्रेण शेषार्थे एव षष्ठी जायते |</big>
 
 
Line 3,302 ⟶ 3,318:
<big>गुणवाचकः शब्दः कः ?</big>
 
 
<big>'''आ कडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतम्। भाष्यवचनमेव अस्ति समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः  | समासस्य समाससंज्ञा वक्तव्या   | कृतः कृत्संज्ञा च वक्तव्या  | तद्धितस्य तद्धितसंज्ञा च वक्तव्या  | अव्ययस्य अव्ययसंज्ञा च वक्तव्या | सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या  | असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम्  | संख्यायाः संख्यासंज्ञा च वक्तव्या  | अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः | तत्र — '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते  | प्रकृतसूत्रे तु आकडारादिति सूत्रोक्तगुणवचनसंज्ञकानां '''तृतीया तत्कृतार्थेन गुणवचनेन''' ( २.१.३०) इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्दाभावात्  |</big>
 
<big>'''आ कडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतम् | भाष्यवचनमेव अस्ति समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः | समासस्य समाससंज्ञा वक्तव्या  | कृतः कृत्संज्ञा च वक्तव्या | तद्धितस्य तद्धितसंज्ञा च वक्तव्या | अव्ययस्य अव्ययसंज्ञा च वक्तव्या | सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या  | असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम् | संख्यायाः संख्यासंज्ञा च वक्तव्या | अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः | तत्र — '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते | प्रकृतसूत्रे तु आकडारादिति सूत्रोक्तगुणवचनसंज्ञकानां '''तृतीया तत्कृतार्थेन गुणवचनेन''' ( २.१.३०) इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्दाभावात् |</big>
 
 
Line 3,365 ⟶ 3,384:
 
 
<big>गुणवचनेभ्यो मतुपः लुग्वक्तव्यः</big> <big>|</big> <big>गुणवाचिकेभ्यःगुणवाचकेभ्यः शब्देभ्यः मतुप्प्रत्ययः विधानंमतुप्प्रत्ययविधानं ततः तस्य लुक् भवति '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन | अतः शुक्लो गुणः एषाम् अथवा एषु इत्यर्थे मतुप्-प्रत्ययः विधीयते '''तदस्यास्त्यस्मिन्निति मतुप्''' ( ५.२.९४) इति सूत्रेण | मतुप् -प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते | शुक्ल + मतुप् इति भवति | मतुप् इत्यत्र पकारस्य उकारस्य च इत्संज्ञा भवति, मत् इति अवशिष्यते | '''मादुपधायाश्च मतोर्वोऽयवादिभ्यः''' (८.२.९) इति सूत्रेण मवर्ण-अवर्णान्तात् मवर्ण -अवर्णोपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात् | मकारान्तात् मकारोपधात् अवर्णान्तात् अवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यः तु परतो न भवति | शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति | ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप्-प्रत्ययस्य लुक् क्रियते  | अतः शुक्लः इति रूपमेव सिद्ध्यति | एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |</big>
 
 
Line 3,384 ⟶ 3,403:
 
<big>'''अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  |</big> <big>गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात्</big> <big>केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा</big> '''<big>अर्थस्य गौरवम्</big> <big>= अर्थगौरव</big><big>ं,</big> <big>बुद्धेः मान्द्यम् (मन्दता)</big> <big>=</big> <big>बुद्धिमान्द्यम्-</big>''' <big>इत्यादयः</big> <big>|</big>
 
 
<big>३) अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |</big><big>४) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>
 
<big>) भारवेः अर्थस्य गौरवम् = भारवेः अर्थगौरवम्, अर्थस्य गौरवम् |</big>
<big>२</big><big>) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>
 
<big>३) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
 
<big>४) पदस्य लालित्यम् = पदलालित्यम् |</big>
 
<big>६) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
 
 
<big>'''<u>संख्यानां विषये समासनिषेधः नास्ति -</u>'''</big>
 
<big>संख्या अपि गुणः अस्ति इत्यतः संख्यावाचकैः सह अपि षष्ठीसमासः न स्यात् | परन्तु प्रकृतसूत्रे गुणः इत्यनेन संख्यायाः ग्रहणं नास्ति इति उक्तं व्याख्यानेषु | अपि च संख्यानां षष्ठीसमासः दृश्यते लोके | यथा '''<u>गवां विंशतिः = गोविंशतिः</u>''' इति षष्ठीसमासः दृश्यते | अस्य समासस्य ज्ञापकम् अस्ति '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रम् | निष्कात्परौ यौ शत-सहस्र-शब्दौ तदन्तात् प्रातिपदिकात् ठञ् स्यात् मत्वर्थे | यथा - नैष्कशतिकः ( worth a hundred), नैष्कसहस्रिकः ( worth a thousand) | '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रेण अस्य अस्मिन् वा इति अर्थे निष्कशत तथा निष्कसहस्र इत्येताभ्यां प्रातिपदिकाभ्यां ठञ्-प्रत्ययः विधीयते | यदि निष्क इति शब्दस्य शत इति शब्देन सह समासः न भवति तर्हि निष्कशत इति प्रातिपदिकम् अपि न सिद्धयति | अतः अस्य सूत्रस्य ज्ञापकात्ज्ञापकेन षष्ठीसमासस्य निषेधः संख्यावाचकानां विषये न प्रवर्तते यद्यपि संख्यावाचकाः अपि गुणाः एव भवन्ति |</big>
 
 
Line 3,406 ⟶ 3,429:
|<big>नामलिङ्गानुशासने एवम् उक्तम् = '''संख्याः संख्येये हि आ दश त्रिषु'''<nowiki> । एकादिका नवदशपर्यन्ताः संख्याः संख्येयेषु वर्तमाना त्रिलिङ्गाः | एका शाटिका, एकः पटः, एकं कुण्डम् | दश स्त्रियः, दश पटाः, दश कुण्डानि | अर्थात् एकादिकाः संख्येये नाम द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः इति अर्थः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति |</nowiki></big>
|-
|<big>'''विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः'''<nowiki> | विंशतिः इत्याद्या यासां ताः संख्याः संख्येयसंख्ययोः वर्तन्ते | एकवचनान्ताश्च | विंशत्याद्याः सर्व एव संख्याशब्दाः संख्येये संख्यायां च नित्यमेकवचनान्त: एव वर्तन्ते | यथा विंशतिर्गावः, गवां विशंतिः | अर्थात् विंशत्याद्याः संख्याशब्दाः एकत्वे वर्तमानाः संख्येये संख्याने चवर्तन्तेच वर्तन्ते | यथा विंशतिर्घटाः, विंशतिर्घटानाम् | शतं गावः, शतं गवाम् इति | विंशत्यादीनां यदा संख्यार्थः तदा द्विवचनबहुवचने अपि स्तः |  यथा द्वे विंशती, तिस्रः विंशतयः इत्यादि |</nowiki></big>
|}
 
Line 3,415 ⟶ 3,438:
 
<big>'''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्''' | यथा गृहे तिष्ठति इति गृहस्थः इति उपपदसमासः तथा तस्मिन् तिष्ठति इति तत्स्थः इति उपपदसमासः | तत्स्थः इत्यत्र तत् इत्यनेन द्रव्यम् इत्यर्थः | तत्स्थः गुणः नाम यः गुणः द्रव्ये विद्यते | '''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्''' इत्यनेन वार्तिकेन द्रव्याणां प्रति अनुपसर्जनीभूतः यः गुणः अस्ति, तेन सह षष्ठ्यन्तस्य द्रव्यस्य समासः भवति | वार्तिकार्थः तत्स्थैः गुणैः सह षष्ठ्यन्तं समस्यते |न उपसर्जनीभूतः गुणः, अनुपसर्जनीभूतः गुणः इति नञ् बहुव्रीहिसमासः | उपसर्जनीभूतः नाम गौणीभूतः इत्यर्थः | अर्थात् सामान्यतया गुणस्य प्राधान्यं न भवति यतोहि गुणः द्रव्यम् आश्रित्य तिष्ठति; गुणः द्रव्यस्य विशेषणं भवति | द्रव्यमेव प्रधानं भवति, गुणः अप्रधानः भवति | यथा शुक्लः घटः अस्ति इति वदामः चेत् घटस्य एव प्राधान्यम् अस्ति, शुक्लः अप्रधानः, गुणीभूतःगौणीभूतः अस्ति | किन्तु कुत्रचित् गुणः गौणीभूतः न भवति | गुणस्य एव प्राधान्यं भवति | तादृशस्थलेषु समासः दृश्यते |</big>
 
 
Line 3,421 ⟶ 3,444:
 
 
<big>१) चन्दनस्य गन्धः = चन्दनगन्धः | गन्धत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किन्तु स्वप्रधानः भवति | इदमेव हि तात्स्थ्यं नाम | गन्धत्वेन प्रतीयमानः गन्धः गुणिना सह सामानाधिकण्यम् अप्राप्य स्वयं प्रधानः भवति | यः गुणः स्वद्रव्यात् पृथक् स्थित्वा अपि स्वशब्दात् उक्तः भवति सः गुणः अनुपसर्जनीभूतः भवति | तादृशः गुणः तात्स्थ्यः इत्युच्यते | अर्थात् ये गन्धादयः शब्दाः स्वाश्रयात् चन्दनादिद्रव्यात् पृथक् एव प्रतीयन्ते न तु अनुगतं प्रतीयन्ते | अतः एव अत्र षष्ठीसमासः जायते यद्यपि गन्धः इत्यादयः गुणवाचकाः सन्ति |</big>
 
 
Line 3,439 ⟶ 3,462:
 
 
<big>'''गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम्''' | गुणात् तरेण समासः तरलोपः च वक्तव्यम् | वार्तिकार्थः – गुणवाचि-तरबन्तेन सह षष्ठीसमासः तरप्प्रत्ययलोपश्च भवति | अर्थात् गुणवाचिनः तरप्-प्रत्ययान्तस्य शब्दस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप्-प्रत्ययस्य लोपः भवति  | '''<u>सर्वशब्दे एवेदं वार्तिकम् अभिप्रेतम्</u>''' | '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम् | तात्पर्यं यत् '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्याम्  | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्-प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big>
 
 
<big>यथा - सर्वश्वेतः</big>
<big>१) वकानां गुणः सर्वेषां श्वेततरः = सर्वश्वेतः | सर्व + श्वेततर = सर्वश्वेतः । अत्र षष्ठीसमासः, तरप्लोपः च भवति अनेन वार्तिकेन |</big>
 
 
<big>सर्वश्वेतः इति | 'वकानां गुणः' इति शेषः | अर्थात् सर्वश्वेतः वकानां गुणः इति | द्रव्यान्तरवृत्ति-श्वतेरूपापेक्षया सर्वेषां वकानां श्वेतगुणोऽयमधिकः इत्यर्थः | 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् | अत्र सर्वेषामिति षष्ठन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् |</big>
 
२) <big>सर्वमहानितिसर्वेषां महत्तरः ईश्वरः =</big> <big>सर्वमहान् | 'ईश्वरः' इति शेषः | 'सर्वेषां महत्तरः' इति विग्रहः | इतरसंबन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः | सर्व + महत्तर = सर्वमहत्तरः |</big>
 
 
 
Line 3,588 ⟶ 3,614:
 
 
<big>समाधानमेवं यत् कृदव्ययस्य योगे षष्ठीसमासनिषेधार्थं तोसुन्प्रत्ययान्तं, कोसुन्प्रत्ययान्तंकसुन्प्रत्ययान्तं च स्वीकृत्यैव उदाहरणं सम्भवति --</big>
 
 
<big>'''१) पुरा सूर्यस्योदेतोराधेयः''' | पुरा सूर्यस्य उदेतोः आराधेयःआधेयः | अर्थात् सूर्योदयात् प्राक् एव अग्न्याधानं कर्तव्यम् इति | उद इति उपसर्गपूर्वकात् इण् -धातुतः तोसुन्प्रत्यये कृते '''उदेतोः''' इति रूपं निष्पन्नं भवति | उद + इ + तोसुन् | तोसुन् इत्यत्र नकारस्य, उकारस्य च इत्संज्ञा, लोपश्च भवति , अतः तोस् इति अवशिष्यते | उदेतोस् इति जायते, तत्पश्चात् उदेतोः इति रूपं सिद्धयति | इदम् उदाहरणं वेदे उक्तम् अस्ति |</big>
 
 
Line 3,608 ⟶ 3,634:
<big>तव्यप्रत्ययस्य योगे षष्ठी कथं प्राप्ता अस्ति ?</big>
 
<big>तव्य/तव्यत् इति प्रत्ययौ तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितौ भवतः | यथा रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इत्यत्र यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्म उक्तं भवति, कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीयाविभक्तिः भवति '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण स्यात् | तर्हिपरन्तु कर्तुः,'''कर्तृकर्मणोः कर्मणःकृति''' उभयत्र( षष्ठी२.३.६५) एवइत्यनेन कृद्योगे प्राप्तातृतीयां अस्ति,बाधित्वा तर्हि कथं षष्ठीतत्पुरुषसमासः अत्र सम्भवति इति प्रश्नः उदेतिषष्ठीविभक्तिः स्यात् |</big>
 
 
 
<big>अस्य समाधानमेवं यत् - '''कृत्यानांकर्तृकर्मणोः कर्तरि वाकृति''' ( २.३.७१६५) इति सूत्रेणनित्यं षष्ठी प्राप्ता, '''कर्तृकर्मणोःकृत्यानां कृतिकर्तरि वा''' ( २.३.६५७१) इति नित्यं षष्ठी प्राप्तासूत्रेण कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः | भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता अस्ति '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण | अपक्षे तव्य,'''कर्तृकरणयोस्तृतीया''' तव्यत्,( अनीयर्,२.३.१८) ण्यत्,इति यत्,सूत्रेण क्यप्,तृतीया केलिमर्अपि इतिस्यात् आहत्य| सप्त कृत्यप्रत्ययाःयथा सन्तिभवता |कटः एतेषांकर्तव्यः योगेअथवा कर्तुःभवतः विकल्पेनकटः षष्ठी स्यात्कर्तव्यः |</big>
 
 
<big>तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |</big>
 
 
Line 3,634 ⟶ 3,665:
 
 
<big>पाणिनेः सूत्रकारस्य (सूत्रकारः पाणिनिः, तस्य) = पाणिनिः इति सूत्रकारस्य नाम वर्तते | अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः सामानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्ठीसमासः निषिद्धः वर्तते |</big>
 
 
Line 3,640 ⟶ 3,671:
 
 
<big>एवमेव राज्ञः पाटलिपुत्रकस्य (पटनायाः राजा, तस्य), शुकस्य माराविदस्य (माराविदः इति शुकः, तस्य) इत्यत्रापि द्रष्टव्यम् |</big>
 
<big>'''यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि कः क्लेशः?'''</big>
 
<big>यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि पूर्वनिपातविषये अनियमः स्यात् | अर्थात् समानाधिकरणे पदद्वयमपि प्रथमानिर्दिष्टं स्यात् | एवञ्चेत् विशेषणविशेष्ययोः मध्ये किं पूर्वं स्यात् इत्यत्र व्यवस्था न शक्यते | कदाचित् विशेष्यं पूर्वं स्यात्, कदाचित् विशेषणं पूर्वं स्यात् | यदि '''षष्ठी''' ( २.२.८) इति सूत्रेण प्राप्तस्य समासस्य प्रतिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण तर्हि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण तु समासः भवत्येव | अस्यां स्थित्यां तु विशेषणस्य एव पूर्वनिपातः भवति नियमितरूपेण यतोहि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रे विशेषणमेव प्रथमानिर्दिष्टं वर्तते | अतः विशेषणस्य एव उपसर्जनसंज्ञा पूर्वनिपातः च भवति |</big>
 
 
 
<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य ''पाणिनेः सूत्रकारस्य'' इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति | किमर्थम्भाष्यकारस्य इतिमते द्रव्यं पदार्थः चेत् -समानाधिकरणं न भवति भेदाभावात् | पाणिनेः सूत्रकारस्य इत्यादिषु स्थलेषु द्वयोः पदयोः भेदाभावात् असमर्थं भवति | '''षष्ठी''' (२.२.८) इति सूत्रे षष्ठी इति पदमेव प्रथमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति , अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति  | एतत् तु अनिष्टम् इत्यतः असामर्थ्यात् षष्ठीसमासः न जायते एव  | एतानि उदाहरणानि षष्ठीसमासार्थम् अयोग्यम्अयोग्यानि इत्यतः षष्ठीसमासस्य निषेधार्थम् अपि योग्यंयोग्यानि न नास्तिसन्ति  | किन्तु '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण विशेषणविशेष्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति | एवं पाणिनिसूत्रकारः इति कर्मधारयसमासः भवत्येव |</big>
 
 
<big>तर्हि समानाधिकरणःसमानाधिकरणम् इत्यस्य उदाहरणं किं भवति ?</big>
 
 
<big>समाधानम् = समानाधिकरणःसमानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् '''अधात्वभिहितमसमर्थम्'''अधात्वभिहितम् '''नअसमर्थं''' भवति  | अत्र धातुशब्देन धातुसहचरितः प्रत्ययः उक्तः | समानाधिकरणम् इत्युक्ते धातुसहचरितेन प्रत्ययेन यत् उक्तं तत् | तत्रैव सामर्थ्यं भवति | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं धातुतःप्रत्ययेन अभिहितःअभिहितं नास्ति इत्यतः तेएतानि सर्वेसर्वाणि असमर्थाःअसमर्थानि सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणःसमानाधिकरणं प्रत्ययेन असमर्थः(धातुसहचरितेन भवतिप्रत्ययेन) यःअभिहितं धातुतःनास्ति अभिहितःतत् नास्तिअसमर्थं भवति | '''अधात्वभिहितमसमर्थम्''' इत्युक्ते यःयत् धातुतःप्रत्ययेन अभिहितः(धातुसहचरितेन प्रत्ययेन) भवतिअभिहितं सःनास्ति, तत् असमर्थःअसमर्थं भवति | यःप्रकृतसूत्रे धातुतःसमानाधिकरणदलस्य अभिहितःविषये भवतिषष्ठीसमासप्रतिषेधस्य तस्यउदाहरणं एवतदेव भवति षष्ठीसमासस्ययत् निषेधःप्रत्ययेन भवति(धातुसहचरितेन समानाधिकरणम्प्रत्ययेन) इति विषयेअभिहितमस्ति | यथा- '''सर्पिषः पीयमानस्य''' ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति '''यजुषः क्रियमाणस्य''' ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः समानाधिकरणःसमानाधिकरणम् इति पदस्यदलस्य उदाहरणं लब्धम् इदानीम् |</big>
 
 
Line 3,658 ⟶ 3,694:
 
 
<big>४)     षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |</big>
 
======'''<big>क्तेन च पूजायाम् (२.२.१२)</big>'''======
 
 
<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, बुद्ध्यर्थेपूजार्थे, पूजार्थेबुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरेमतिबुद्धिपूजार्थेभ्यश्च''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८१८८) इत्यस्मात्इति सूत्रात्सूत्रेण षष्ठीक्तप्रत्ययः इत्यस्यविधीयते अनुवृत्तिःकर्मार्थे |अथवा '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिःभावार्थे | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह  न तत्पुरुषः समासः च |'''</big>
 
<big>क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
 
<big>यथा—</big>
 
 
<big>१)</big> <big>राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | वाक्यमेवं भवति राज्ञां मतः (इष्टः) पुत्रः | मतः इति क्तप्रत्ययान्तस्यक्तान्तस्य योगे राजशब्दस्य षष्ठीविभक्तिः जायते '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | मतः इति क्तप्रत्ययान्तः वर्तमानकाले विहितः इत्यतः राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति |</big>
 
 
Line 3,674 ⟶ 3,712:
 
 
<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । '''क्तक्तवतू निष्ठा''' ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति | '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण | अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?</big>
 
 
<big>अत्र उच्यते यत् '''क्तस्य च वर्तमाने''' ( २.३.६७)</big> <big>इति सूत्रेण क्तस्य वर्तमानकालविहितस्य क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति निषेधस्यनिषेधसूत्रस्य अपवादः अस्ति | यथा राज्ञां मतः इत्यत्र कर्तुः षष्ठी दृश्यते | एवमेव राज्ञां बुद्धः |, राज्ञां पूजितः | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति |</big>
 
<big>राज्ञां मतः इत्यत्र मन् इति इच्छार्थकधातुतः '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे क्तप्रत्ययः विधीयते, अतः मतः इति रूपं लभ्यते | मतः इति क्तप्रत्ययान्तस्य योगे राजा इति कर्तुः षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | मतः इति वर्तमानकालिकक्तान्तस्यवर्तमानकालिकस्य क्तान्तस्य योगे अनुक्तकर्तरि राजनि षष्ठी विभक्तिः जायते | अतः राज्ञाम् इति षष्ठ्यन्तं जायते |</big>
 
 
Line 3,707 ⟶ 3,745:
 
 
<big>'''क्तस्य च वर्तमाने''' ( २.३. ६७) = क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | क्तस्य षष्ठ्यन्तं, चाव्ययं, वर्तमाने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''वर्तमाने''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा राज्ञां मतः | राज्ञां बुद्धः | राज्ञां पूजितः | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति |</big>
 
<big>यथा राज्ञां मतः | राज्ञां बुद्धः | राज्ञां पूजितः | राज्ञामिति कर्तरि षष्ठी | कर्म तु निष्ठ्याभिहितम् |</big>
 
 
Line 3,713 ⟶ 3,754:
 
 
<big>५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्यक्तप्रत्ययस्य, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |</big>
 
 
Line 3,719 ⟶ 3,760:
 
 
<big>षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन, अधिकरणवाचिना | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च |'''</big>
 
 
Line 3,737 ⟶ 3,778:
 
 
<big>इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषांएषाम् इदम् आसितम् इति |</big>
 
 
Line 3,744 ⟶ 3,785:
 
<big>इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम् |</big>
 
 
 
<big>इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम् |</big>
 
 
 
 
 
 
 
 
<big><u>'''एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत्'''</u></big> -
Line 3,752 ⟶ 3,801:
 
 
<big>यदि '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् '''अधिकरणवाचिनश्च''' ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?</big>
 
 
<big>अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण '''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्तासूत्रेण षष्ठीप्राप्तायाः प्रतिषिध्यतेषष्ठ्याः प्रतिषेधः | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इत्यस्य अपवादः अस्ति |</big>
 
 
Line 3,770 ⟶ 3,819:
|-
|'''<big>उभयप्राप्तौ कर्मणि ( २.३.६६)</big>'''
|<big>'''कर्तृकर्मणोः कृति'''<nowiki> (२.३.६५) इत्यस्य नियमनम् | उभयप्राप्तौ कर्मणि एव षष्ठी</nowiki></big>
|<big>नियमसूत्रं</big>
|-
|'''<big>क्तस्य च वर्तमाने ( २.३. ६७)</big>'''
|<big>'''मतिबुद्धिपूजार्थेभ्यश्'''च ( ३.२.१८८) इत्यनेन वर्तमानार्थे विहितस्य क्तस्य योगे षष्ठी भवति कर्तुः '''क्तस्य च वर्तमाने''' इत्यनेन सूत्रेण ।</big>
|<big>अपवादसूत्रम्अपवादसूत्रं</big> <big>'''(न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य)'''</big>
|-
|'''<big>अधिकरणवाचिनश्च ( २.३.६८)</big>'''
|<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः'''<nowiki>( ३.४.७६) इत्यनेन अधिकरणार्थे विहितस्य क्तस्य योगे षष्ठी भवति '''अधिकरणवाचिनश्च'''<nowiki> इत्यनेन |</nowiki></big>
|<big>अपवादसूत्रम्अपवादसूत्रं</big> <big>'''(न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य)'''</big>
|-
|'''<big>न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९)</big>'''
|<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते</big>
|<big>निषेधकसूत्रं</big> <big>'''(कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यस्य )'''</big>
|}
 
Line 3,802 ⟶ 3,851:
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्त्तृकर्मणोःकर्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' (व्या।प।१०) इति वा |</big>
 
 
Line 3,812 ⟶ 3,861:
 
 
१) <big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः अनन्तरस्यैवसमीपवर्तिनः अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्यसूत्रम् साक्षात्'''कर्तृकर्मणोः परंकृति ('''क्तस्य २.३.६५''')''' वर्तमाने इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३. ६७६६) इतिइत्यस्मिन् सूत्रम्यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव अस्तिबाधां करोति | अतः यदि '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेणसूत्रम् उक्तस्य'''कर्तृकर्मणोः प्रतिषेधस्यकृति''' कार्यम्( अनन्तरस्य२.३.६५) अव्यवहितस्य, '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रेसूत्रद्वयमेव एवबाधते भवितुम्| अर्हति अस्याःफलितार्थः एवं यत् '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः आधारेण तर्हि'''उभयप्राप्तौ अस्यकर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य निषेधःप्रतिषेधःभवतिस्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेसूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण | |</big>
 
 
 
२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिता:पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |</big>
 
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' ( २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम्परसूत्राणां '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
<big>आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
<big>आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् |</big>
 
 
<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते |</big>
 
<big>अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -</big>
{| class="wikitable"
|+
!<big>सूत्रक्रमः</big>
!<big>सूत्रार्थः</big>
!<big>सम्बन्धः</big>
|-
|<big>'''वृद्धिरेचि''' (६.१.८८)</big>
|<big>अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।</big>
|<big>उत्सर्गसूत्रम्</big>
|-
|<big>'''एत्येधत्यूठ्सु''' (६.१.८९)</big>
|<big>अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।</big>
|<big>इदं सूत्रम् '''एङि पररूपं''' ( ६.१.९४) इत्यस्य अपवादः ।</big>
|-
|<big>'''एङि पररूपं''' ( ६.१.९४)</big>
|<big>अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|-
|<big>'''ओमाङोश्च''' (६.१.९५)</big>
|<big>अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|}
 
<big>अव + एहि इति स्थितौ '''वृद्धिरेचि''' (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य '''एङि पररूपं''' (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु '''एङि पररूपं''' (६.१.९४) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि '''अन्तादिवच्च''' (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | '''अन्तादिवच्च''' (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रं यथा '''एङि पररूपं''' (६.१.९४) इति सूत्रस्य अपवादः तथा '''ओमाङोश्च''' (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?</big>
 
<big>'''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य '''एङि पररूपं''' (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अतः अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
 
<big>प्रकृतस्थितौ</big> '''<big>पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>
 
 
 
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यगतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
 
 
Line 3,842 ⟶ 3,930:
 
 
<big>'''मुकुन्दस्यासितमिति इदम्''' - एतत् श्रीकृष्णस्य उपवेशनस्थानम् | आसितम् = आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः | ध्रौव्योदाहरणमिदम् | आस उपवेशने इति ध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | आस इति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण गत्यर्थकेभ्यः अकर्मकेभ्यः च धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भवति | '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण क्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः अस्मिन् आसितः इति | भावे प्रयोगे वाक्यं भवति तेन अस्मिन् आसितम् इति |</big>
 
 
<big>'''इदं यातं रमापतेः''' = इदं रमापतेः गमनागमनस्य मार्गः इत्यर्थः | यातम् = गम्यते अत्र इति यातं, मार्गः इत्यर्थः | गत्यर्थोदाहरणमिदम् | या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यः धातुभ्यः क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | कर्त्रर्थे '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण क्तप्रत्ययः विधीयते, अतः वाक्यं भवति रमापतिः इदंअस्मिन् यातः | कमार्थेभावार्थे क्तप्रत्ययः विधीयते '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण, अतः वाक्यं भवति तेन इदंअस्मिन् यातम् इति |</big>
 
 
<big>'''एतत् अनन्तस्य भुक्तम्''' = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः, अतः कर्मार्थेभावार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन इदंअस्मिन् भुक्तम् इति |</big>
 
Line 3,854 ⟶ 3,942:
 
<big>'''अधिकरणवाचिनश्च''' ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः, कर्मणः षष्ठी न भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणवाचिनः''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |</big>
 
 
Line 3,921 ⟶ 4,009:
 
 
<big>कर्त्रर्थे विहितेन तृच् -प्रत्ययान्तेन शब्देन अथवा ण्वुल्-प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते  | भावार्थे विहितेन तृच्प्रत्ययान्तेन शब्देन अथवा ण्वुल्प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | इक्षुभक्षिका इति षष्ठीसमासः भवति यतः भक्षिका इति ण्वुल्ण्वुच्-प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति | '''पर्यायार्हर्णोत्पत्तिषु ण्वुच्''' (३.३.१११) इति सूत्रेण ण्वुच्-प्रत्ययः विधीयते उत्पत्तिः इत्यस्मिन् अर्थे । अस्मिन् सूत्रे बहवः अर्थाः उक्ताः परन्तु अत्र अस्माकं प्रसङ्गे उत्पत्तिः इति अर्थः एव आवश्यकः भक्षिका इति पदं प्राप्तम् | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल्ण्वुच् इति प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | इक्षूणां भक्षिका इत्यत्र कर्त्रर्थे ण्वुल्प्रत्ययःण्वुच्प्रत्ययः नास्ति, अपि तु भावार्थे अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः जायते | भक्षिका इति पदं ण्वुलन्तमपि भवितुम् अर्हति भावार्थे | ण्वुल्,ण्वुच इति प्रत्यययोः प्रयोगेण यत् रूपं लभ्यते तत्तु समानमेव परन्तु स्वरभेदः भवति |</big>
 
<big>एवमेव अन्यानि उदाहरणानि - ओदनभोजिका, पयःपायिका, अग्रगामिका इत्यादीनि |</big>
 
 
 
Line 4,279 ⟶ 4,370:
 
 
'''१) [[14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH|<big><span style="color:#ff0000">तत्पुरुषसमासः- सामान्यतत्पुरुषस्य सारांशः</span></big>]]'''
 
'''२)''' [[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH|'''<big><span style="color:#ff0000">तत्पुरुषसमास-अभ्यासः</span></big>''']]
 
<big>'''३)''' [[परिशिष्टं - प्रतिपदविधाना षष्ठी|'''''<span style="color:#ff0000">परिशिष्टं - प्रतिपदविधाना षष्ठी''''']]</span></big>
 
 
page_and_link_managers, Administrators
5,097

edits