14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 898:
----
 
===== '''<big>c) चतुर्थीतत्पुरुषसमासः</big>''' =====
<big><br />
चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति |अधः लिखितोऽस्ति |चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति |यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति |यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति |</big>
Line 986:
----
 
===== '''<big>d) पञ्चमीतत्पुरुषसमासः</big>''' =====
<big>पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति |क्रमेण अलोकयाम।</big>
 
Line 1,454:
<big><br />
लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते |परन्तु व्याकरणे इदं सूत्रं एकदेशिसमासः इति उच्यते  |एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति।</big>
 
<big><br />
Line 1,634 ⟶ 1,635:
 
 
<big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति |गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः |गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् |'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।'''</big>
 
 
 
<big>5)      परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>
Line 1,676 ⟶ 1,679:
 
 
===== '''<big>नञ्तत्पुरुषसमासः</big>''' =====
 
6)     नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |
 
<big>6)     नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |</big>
 
<big><br />
'''नञ्''' (२.२.६) = नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |अत्र नञ् इति अव्ययम् अस्ति |नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति '''हलन्त्यम्''' (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''नञ् सुप् सुपा सह विभाषा तत्परुषः समासः ।'''
'''नञ्''' (२.२.६)</big>
<big>नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |अत्र नञ् इति अव्ययम् अस्ति |नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति '''हलन्त्यम्''' (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''नञ् सुप् सुपा सह विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे '''नञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''नञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />
एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् |अपरः नञ् अपि अस्ति |सः नञ् तु प्रत्ययः अस्ति |नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७)  |'''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्' तद्धितप्रत्ययः विधीयते ।</big>
 
<big>निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् |द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह |अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति |नाम न +एकधा = नैकधा इति ।यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् |नञ् + एकधा = अनेकधा ।</big>
एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् |अपरः नञ् अपि अस्ति |सः नञ् तु प्रत्ययः अस्ति |नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७)  |'''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्' तद्धितप्रत्ययः विधीयते ।
 
निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् |द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह |अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति |नाम न +एकधा = नैकधा इति ।यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् |नञ् + एकधा = अनेकधा ।
 
<big>नञ् इति शब्दस्य षडर्थाः सन्ति  |यथा –</big>
 
'''<big>तत्सादृशयमभावश्च तदन्यत्वं तदल्पता।</big>'''
 
'''<big>अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।</big>'''
 
<big>अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा |प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |</big>
 
<big>१)      सादृश्यार्थे = अब्राह्मणः इति उदाहरणे ब्राह्मणः सदृशः इत्यर्थः।</big>
 
<big>२)     अभावार्थे = अपापम् इत्यत्र पापस्य अभावः इत्यर्थः ।</big>
 
<big>३)     अन्यत्वार्थे = अनश्वः इत्यत्र अश्वः भिन्नः इत्यर्थः।</big>
 
<big>४)     अल्पतार्थे = अनुदरा कन्या इत्यत्र अल्पा उदरा कन्या इत्यर्थः ।</big>
 
<big>५)     अप्राशस्त्यार्थे = अपशवः इत्यत्र पशूनां न्यूनतायाः (अप्राशस्त्यस्य) बोधः अस्ति ।</big>
 
<big>६)     विरोधार्थे = अधर्मः इत्यत्र विरोधस्य बोधः भवति ।</big>
 
<big><br />
यथा—</big>
 
<big>न ब्राह्मणः = अब्राह्मणः – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।</big>
यथा—
 
<big>ब्राह्मणःपापम् = अब्राह्मणःअपापम् – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।</big>
 
<big>पापम्अश्वः = अपापम्अनश्वः – – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।जायते |तदनन्तरं '''तस्मान्नुडचि''' (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य |नुट् टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति।</big>
 
<big><br />
न अश्वः = अनश्वः – – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते |तदनन्तरं '''तस्मान्नुडचि''' (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य |नुट् टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति।
'''न लोपो नञ्''' (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे |न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति |।अनुवृत्ति-सहित-सूत्रम्‌— '''नञः न लोपः उत्तरपदे।'''</big>
 
<big>'''तस्मान्नुडचि''' (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति |तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् |'''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति  |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च '''न लोपो नञ्''' (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— '''तस्मात् नञः नुट् अचि।'''</big>
 
'''न लोपो नञ्''' (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे |न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति |।अनुवृत्ति-सहित-सूत्रम्‌— '''नञः न लोपः उत्तरपदे।'''
 
<big>7)     ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |</big>
'''तस्मान्नुडचि''' (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति |तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् |'''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति  |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च '''न लोपो नञ्''' (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— '''तस्मात् नञः नुट् अचि।'''
 
<big><br />
'''ईषदकृता''' (२.२.७)= ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता |ईषद् अव्ययम्, अकृता तृतीयान्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
7)     ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |
 
<big>यथा—</big>
 
<big><br />
'''ईषदकृता''' (२.२.७)= ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता |ईषद् अव्ययम्, अकृता तृतीयान्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्परुषः समासः।'''
ईषत् पिङ्गलः = ईषत्पिङ्गलः  |किञ्चित् पीतः इत्यर्थः  |पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति ।</big>
 
<big><br />
अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
ईषत् रक्तम् = ईषद्रक्तम्  |किञ्चित् रक्तवर्णीयम् इत्यर्थः |अत्र रक्तम् इति क्तान्तपदम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति  |तदर्थम् अत्र '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति यतोहि रक्तम् गुणवाचिपदम् अस्ति।</big>
 
<big><br />
यथा—
'''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते ।</big>
 
<big><br />
ईषद् गार्ग्यः = अत्र समासः न भवति |गार्ग्यः अकृदन्तं पदम् अस्ति परन्तु गुणवाची नास्ति अतः '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन समासः न भवति  |अत्र '''ईषदकृता''' (२.२.७) इत्यनेन अपि न भवति यतोहि समासः अनभीष्टः।</big>
 
<big><br /></big>
ईषत् पिङ्गलः = ईषत्पिङ्गलः  |किञ्चित् पीतः इत्यर्थः  |पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति ।
 
===== <big>'''षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि''' —</big> =====
<big><br />
'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च ('''२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति  |अग्रे एतेषां सूत्राणां चर्चा क्रियते।</big>
 
<big><br />
ईषत् रक्तम् = ईषद्रक्तम्  |किञ्चित् रक्तवर्णीयम् इत्यर्थः |अत्र रक्तम् इति क्तान्तपदम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति  |तदर्थम् अत्र '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति यतोहि रक्तम् गुणवाचिपदम् अस्ति।
१)      षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
====== <big>'''याजकादिभिश्च''' (२.२.९)</big> ======
<big>षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''</big>
 
<big><br />
'''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते ।
अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />
'''तृजाकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  |याजकादिभिश्च''' (२.२.९) इति सूत्रं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति |तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् |अर्थात् केनचित् सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः भवति अन्येन सूत्रेण |तदनन्तरं, यदा तस्य कार्यं पुनः विधीयते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते |'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते तदा '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रं तत्कार्यं निषेधयति |इदानीं '''याजकादिभिश्च''' (२.२.९) इत् सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति।</big>
 
ईषद् गार्ग्यः = अत्र समासः न भवति |गार्ग्यः अकृदन्तं पदम् अस्ति परन्तु गुणवाची नास्ति अतः '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन समासः न भवति  |अत्र '''ईषदकृता''' (२.२.७) इत्यनेन अपि न भवति यतोहि समासः अनभीष्टः।
 
 
 
<big>याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, चन्दन, पत्तिगणक, कपित्था च।</big>
'''षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि''' —
 
<big><br />
यथा –</big>
 
<big>ब्राह्मणस्य याजकः = ब्राह्मणयाजकः  |ब्राह्मण +ङस् + याजक +सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |</big>
'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च ('''२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति  |अग्रे एतेषां सूत्राणां चर्चा क्रियते।
 
<big><br />
देवानां पूजकः = देवपूजकः |देव+ङस् + पूजक +सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |</big>
 
<big><br />
१)      षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति।
'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  |वार्तिकार्थः एवम् अस्ति – तरप् -प्रत्ययान्तः शब्दः यः गुणवाची अस्ति, तस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप् प्रत्ययस्य लोपः भवति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  |अनयोः सूत्रस्य विवरणम् अग्रे वक्ष्यते |प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big>
 
<big><br />
'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''
सर्वेषां श्वेततरः = सर्वश्वेतः  |नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः |अलौकिकविग्रहः = सर्व +आम् + श्वेततर+सु  |अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  |'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  |सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति |समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति  |</big>
 
<big><br />
सर्वेषां महत्तरः = सर्वमहान्  |अलौकिकविग्रहः = सर्व+आम् + महत्तर +सु  |सर्व +महत् → सर्वमहत् +सु → सर्वमहान्  |</big>
 
अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
 
 
'''तृजाकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  |याजकादिभिश्च''' (२.२.९) इति सूत्रं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति |तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् |अर्थात् केनचित् सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः भवति अन्येन सूत्रेण |तदनन्तरं, यदा तस्य कार्यं पुनः विधीयते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते |'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते तदा '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रं तत्कार्यं निषेधयति |इदानीं '''याजकादिभिश्च''' (२.२.९) इत् सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति।
 
<big>'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |</big>
 
<big><br />
'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  |कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते |वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकम् वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति |अस्य वार्तिकस्य बाधकं अस्ति प्रकृतवार्तिकम् | '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  इति वार्तिकेन  षष्ठीसमासः विधीयते  |</big>
 
याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, चन्दन, पत्तिगणक, कपित्था च।
 
 
यथा –
 
<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते  |कर्तृकर्मणोः '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति |भवतः पठनम् |भवत्याः हसनम्  |</big>
ब्राह्मणस्य याजकः = ब्राह्मणयाजकः  |ब्राह्मण +ङस् + याजक +सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |
 
<big><br />
 
इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  |काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः |इध्म नाम काष्ठम् इत्यर्थः |प्रव्रश्चन नाम मुद्गरः इत्यर्थः | अलौकिकविग्रहः = इध्म +ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन |'''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  |समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |</big>
देवानां पूजकः = देवपूजकः |देव+ङस् + पूजक +सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |
 
 
'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  |वार्तिकार्थः एवम् अस्ति – तरप् -प्रत्ययान्तः शब्दः यः गुणवाची अस्ति, तस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप् प्रत्ययस्य लोपः भवति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  |अनयोः सूत्रस्य विवरणम् अग्रे वक्ष्यते |प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |
 
 
सर्वेषां श्वेततरः = सर्वश्वेतः  |नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः |अलौकिकविग्रहः = सर्व +आम् + श्वेततर+सु  |अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  |'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  |सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति |समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति  |
 
 
सर्वेषां महत्तरः = सर्वमहान्  |अलौकिकविग्रहः = सर्व+आम् + महत्तर +सु  |सर्व +महत् → सर्वमहत् +सु → सर्वमहान्  |
 
 
'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |
 
 
'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  |कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते |वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकम् वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति |अस्य वार्तिकस्य बाधकं अस्ति प्रकृतवार्तिकम् | '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  इति वार्तिकेन  षष्ठीसमासः विधीयते  |
 
 
'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते  |कर्तृकर्मणोः '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति |भवतः पठनम् |भवत्याः हसनम्  |
 
 
इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  |काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः |इध्म नाम काष्ठम् इत्यर्थः |प्रव्रश्चन नाम मुद्गरः इत्यर्थः | अलौकिकविग्रहः = इध्म +ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन |'''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  |समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |
 
 
<big>२)      निर्धारणे या षष्ठी सा न समस्यते।</big>
 
२)======  <big>    '''न निर्धारणे''' या षष्ठी सा न समस्यते।(२.२.१०)</big> ======
<big>पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते |निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति  |न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''न निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
<big>निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण |कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति  |संज्ञा, जातिः, क्रिया अथवा गुणः, एतेषाम् आधारेण समूहात् एकस्य पृथक्करणं निर्धारणम् इति उच्यते  |निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च ।</big>
 
<big>यथा – नॄणां द्विजः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण द्विजः श्रेष्ठः इति उच्यते  |'''यतश्च निधारणम्''' (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां द्विजः श्रेष्ठः इति वाक्यं सिद्धम् |परन्तु '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते '''न निर्धारणे''' (२.२.१०) इति सूत्रेण  |अतः नॄणां द्विजः इति व्यस्तप्रयोगः एव सम्भवति  |नृद्विजः इति समासः न भवति  |</big>
'''न निर्धारणे''' (२.२.१०) = पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते |निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति  |न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''न निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः।'''
 
<big>यथा छात्राणां छात्रेषु वा मैत्रः पटुः  |'''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते |तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अत्रापि व्यस्तप्रयोगः एव सम्भवति  |</big>
निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण |कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति  |संज्ञा, जातिः, क्रिया अथवा गुणः, एतेषाम् आधारेण समूहात् एकस्य पृथक्करणं निर्धारणम् इति उच्यते  |निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च ।
 
<big>यथा गवां नॄणांगोषु द्विजःवा श्रेष्ठःकृष्णा बहुक्षीरा |अस्मिन् उदाहरणे जातेःगुणस्य आधारेण द्विजःकृष्णा श्रेष्ठःबहुक्षीरा इति उच्यते  |'''यतश्च निधारणम्''' (२.३.४१) इत्यनेनइति सूत्रेण निर्धारणार्थेया षष्ठी विभक्तिः भूत्वा नृणां द्विजः श्रेष्ठः इति वाक्यं सिद्धम्विधीयते |परन्तुतादृशस्य '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्यषष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासःसमासस्य निषिध्यतेनिषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण  |अतः नॄणां द्विजः इतिअत्रापि व्यस्तप्रयोगः एव सम्भवति  |नृद्विजः</big> इति समासः न भवति  |
 
यथा छात्राणां छात्रेषु वा मैत्रः पटुः  |'''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते |तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अत्रापि व्यस्तप्रयोगः एव सम्भवति  |
 
<big>'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |</big>
यथा गवां गोषु वा कृष्णा बहुक्षीरा |अस्मिन् उदाहरणे गुणस्य आधारेण कृष्णा बहुक्षीरा इति उच्यते |'''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते |तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अत्रापि व्यस्तप्रयोगः एव सम्भवति  |
 
<big>सर्पिषः ज्ञानम्  |अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति  |'''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्  |अस्मिन् उदाहरणे प्रतिपदविधाने षष्ठी अस्ति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः भवति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |</big>
'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |
 
सर्पिषः ज्ञानम्  |अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति  |'''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्  |अस्मिन् उदाहरणे प्रतिपदविधाने षष्ठी अस्ति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः भवति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |