14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 460:
<big>2)     स्वयम् इति अव्ययस्य क्तप्रत्ययान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>
 
====== <big> '''स्वयं क्तेन''' (२.१.२५)</big> ======
<big>‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु ‘द्वितीया’ इति न सम्बद्ध्यते अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति, अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयाग्रहणम् अनुवर्तते  | स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया''' '''स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्परुषः समासः''' |</big>
 
Line 478:
<big>3)     खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये | अत्र समासः '''नित्यं''' भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते | क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति |</big>
 
 
===== = <big>'''खट्वा क्षेपे''' (२.१.२६)</big> ======
<big>खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्परुषः समासः''' |</big>
 
Line 490 ⟶ 491:
 
 
<big>4)     सामि इति अव्ययस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति | सामि इति अव्ययम् अर्धशब्दस्य पर्यायः अस्ति |</big>
 
====== <big> '''सामि''' (२.१.२७)</big> ======
'''सामि''' (२.१.२७) = <big>सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |  '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः'''(२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः''' |</big>
 
<big><br />
'''सामि''' (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |  '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः'''(२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः''' |
यथा   –</big>
 
<big>१) सामि कृतं = सामिकृतम्, सामि कृतम्  | अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति  | यथा पूर्वं समाहितं '''स्वयं क्तेन''' ( २.१.२५) इति सूत्रे तथैव अत्रापि समाधास्यते |  सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति | सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामिकृतिः इति पदं निष्पन्नं भवति  | समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः सामि इति पदेन सह क्रियते चेत् सामिकार्तिः इति अनिष्टरूपं सिद्धयति । सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |</big>
 
<big><br />
यथा   –
२) सामि पीतं = सामिपीतम्, सामि पीतम् |</big>
 
१) सामि कृतं = सामिकृतम्, सामि कृतम्  | अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति  | यथा पूर्वं समाहितं '''स्वयं क्तेन''' ( २.१.२५) इति सूत्रे तथैव अत्रापि समाधास्यते |  सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति | सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामिकृतिः इति पदं निष्पन्नं भवति  | समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः सामि इति पदेन सह क्रियते चेत् सामिकार्तिः इति अनिष्टरूपं सिद्धयति । सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |
 
<big>5)     कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>
 
<big>एते शब्दाः कालवाचाकाः सन्ति –  दिनं, रात्रिः, मुहूर्तः, संवत्सरः, मासः, द्यौः, अहः, दिवा, दिवसः, वासरः, निशा, शर्वरी, रजनी इत्यादीनि पदानि |</big>
२) सामि पीतं = सामिपीतम्, सामि पीतम् |
 
====== <big> '''कालाः''' (२.१.२८)</big> ======
'''कालाः''' (२.१.२८) = <big>कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |</big>
 
<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
5)     कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |
 
<big>अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव     कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं , निर्देशार्थम् |  </big>
एते शब्दाः कालवाचाकाः सन्ति –  दिनं, रात्रिः, मुहूर्तः, संवत्सरः, मासः, द्यौः, अहः, दिवा, दिवसः, वासरः, निशा, शर्वरी, रजनी इत्यादीनि पदानि |
 
<big>यथा –</big>
 
<big>१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | मास + अम् + प्रमित + सु इति अलौकिकविग्रहः | प्रतिपच्चन्द्रः = moon on the first day, new moon | मासं प्रमातुम् आरब्धः इति | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा सह संयोगः अस्ति, परन्तु न अत्यन्तसंयोगः | काल्स्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति | संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |</big>
'''कालाः''' (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |
 
<big>२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana)  |  दिने ये मुहूर्ताः आगच्छन्ति  |  अहन् +अम् +अतिसृत + जस् इति अलौकिकविग्रहवाक्यम्  | अहन्+ अतिसृत इति समासस्य प्रातिपदिकम् | अधुना '''रोऽसुपि''' ( ८.२.६९) इति सूत्रेण पदान्ते अहन् इत्यस्य नकारस्य सुप् -भिन्ने शब्दे परे पदान्ते रेफादेशः भवति  | अहर् +अतिसृत = अहरतिसृतः इति समासः सिद्धः भवति  |</big>
अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |
 
अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव     कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं , निर्देशार्थम् |  
 
यथा –
 
१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | मास + अम् + प्रमित + सु इति अलौकिकविग्रहः | प्रतिपच्चन्द्रः = moon on the first day, new moon | मासं प्रमातुम् आरब्धः इति | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा सह संयोगः अस्ति, परन्तु न अत्यन्तसंयोगः | काल्स्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति | संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |
 
२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana)  |  दिने ये मुहूर्ताः आगच्छन्ति  |  अहन् +अम् +अतिसृत + जस् इति अलौकिकविग्रहवाक्यम्  | अहन्+ अतिसृत इति समासस्य प्रातिपदिकम् | अधुना '''रोऽसुपि''' ( ८.२.६९) इति सूत्रेण पदान्ते अहन् इत्यस्य नकारस्य सुप् -भिन्ने शब्दे परे पदान्ते रेफादेशः भवति  | अहर् +अतिसृत = अहरतिसृतः इति समासः सिद्धः भवति  |
{| class="wikitable"
|'''<big>विभक्तिः</big>'''
|'''<big>एकवचनं</big>'''
|'''<big>द्विवचनं</big>'''
|'''<big>बहुवचनम्</big>'''
|-
|'''<big>प्रथमा</big>'''
|<big>अहः    </big>
|<big>अह्नी/ अहनी</big>
|<big>अहानि</big>
|-
|'''<big>सम्बोधना</big>'''
|<big>अह / अहः    </big>
|<big>अह्नी/ अहनी</big>
|<big>अहानि</big>
|-
|'''<big>द्वितीया</big>'''
|<big>अहः</big>
|<big>अह्नी/अहनी</big>
|<big>अहानि</big>
|-
|'''<big>तृतीया</big>'''
|<big>अह्ना</big>
|<big>अहोभ्याम्</big>
|<big>अहोभिः</big>
|-
|'''<big>चतुर्थी</big>'''
|<big>अह्ने</big>
|<big>अहोभ्याम्</big>
|<big>अहोभ्यः</big>
|-
|'''<big>पञ्चमी</big>'''
|<big>अहः</big>
|<big>अहोभ्याम्</big>
|<big>अहोभ्यः</big>
|-
|'''<big>षष्ठी</big>'''
|<big>अहः</big>
|<big>अह्नोः</big>
|<big>अह्नाम्</big>
|-
|'''<big>सप्तमी</big>'''
|<big>अह्नि/ अहनि</big>
|<big>अह्नोः</big>
|<big>अहःसु/अहस्सु      </big>
|}
{| class="wikitable"
<big>३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |</big>
|
|
|
|
|}
३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |
 
<big>४) रात्रिम् सङ्क्रान्ताः = रात्रिसङक्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |</big>
 
<big>ज्योतिषशास्त्रस्य अनुरोधेन षड् मुहूर्ताः सन्ति | यदा सूर्यः उत्तरायणे अस्ति तदा एते मुहूर्ताः दिने आयान्ति | यदि सूर्यः दक्षिणायने अस्ति तदा एते मुहूर्ताः रात्रौ आयान्ति | एतेषां षण्णां मुहूर्तानां  दिनेन सह अयन्तसंयोगः नास्ति  | </big>
 
 
 
<big>6)     कालवाचिनः द्वितीयान्त-शब्दस्य अत्यन्तसंयोगे सुबन्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>
 
====== <big> '''अत्यन्तसंयोगे च''' (२.१.२९)</big> ======
'''अत्यन्तसंयोगे च''' (२.१.२९) = <big>कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्परुषः समासः |'''</big>
 
<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
'''अत्यन्तसंयोगे च''' (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्परुषः समासः |'''
 
<big><br />
अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |
यथा—</big>
 
 
यथा—
 
<big>१) मुहूर्तं सुखं = मुहूर्तसुखम् | मुहूर्तव्यापि सुखमित्यर्थः (pleasure lasting for a muhurta) | द्विक्षणात्मकं सुखम् | मुहूर्त+अम् + सुख+सु इति अलौकिकविग्रहः | व्यस्तप्रयोगे मुहूर्तम् इत्यस्य द्वितीयाविभक्तिः भवति '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रेण |</big>
 
<big>'''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीयाविभक्तिः भवति अत्यन्तसंयोगे गम्यमाने | यथा मासं कल्याणी, मासम् अधीते, मासं गुडधानाः इत्यदय कालशब्दानाम् उदाहरणानि | क्रोशं कुटिला नदी, क्रोशम् अधीते, क्रोशं गिरिः | अत्यन्तसंयोगः नास्ति चेत् द्वितीया न स्यात् | यथा मासस्य द्विरधीते, क्रोशस्य एकदेशे पर्वतः |</big>
 
<big>२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |</big>
 
<big>सर्वा चासौ रात्रिः च = सर्वरात्रः इति कर्मधारयसमासः |</big>
 
<big>सर्वा चासौ रात्रिः = सर्वरात्रः | अलौकिविग्रहः = सर्वा + सु + रात्रि  + सु | अत्र विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणपूर्वपदकर्मधारयसमासः भवति | '''सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः''' इत्यनेन वार्तिकेन सर्वा इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति |</big>
 
<big>सर्वरात्रि → अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच्-प्रत्ययः विधीयते | सर्वरात्रि + अच् → सर्वरात्रि +अ → अधुना '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वरात्रि इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सर्वरात्रि इत्यस्य इकारस्य लोपः भवति → सर्वरात्र् + अ → सर्वरात्र इति भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''रात्राह्नाहाः पुंसि''' इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | सर्वरात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं सर्वरात्रः इति समासः सिद्धयति |</big>
 
<big>'''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अहश्च सर्वश्च एकदेशश्च सङ्खयातश्च पुण्यञ्च तेषां समाहारः, अहः सर्वैकदेशसङ्ख्यातपुण्यम्, तस्मात् | अहः सर्वैकदेशसङ्ख्यातपुण्यात् पञ्चम्यन्तं, च अव्ययपदं, रात्रेः षष्ठ्यन्तं, त्रिपदं सूत्रम् | '''तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः''' ( ५.४.८६) इत्यस्मात् सूत्रात् तत्पुरुषस्य, सङ्ख्याऽव्ययादेः इति '''पदयोः  '''अनुवृत्तिः | '''अच् प्रत्यन्ववपूर्वात् सामलोम्नः''' (५.४.७५) इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' ( ३.१.२) अनयोः सूत्रयोः अपि अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः''' |</big>
 
<big>यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, द्विरात्रः, अतिरात्रः |</big>
 
<big>'''रात्राह्नाहाः पुंसि''' ( २.४.२९) = समासस्य उत्तरपदं रात्रिः, अहन्, अह च सन्ति चेत् समासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्राह्नाहाः द्वन्द्वतत्पुरुषाः पुंसि''' |</big>
 
<big>यथा - द्विरात्रः, त्रिरात्रः, चतूरात्रः, पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |</big>
 
----'''b)    तृतीयातत्पुरुषसमासः'''
 
तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१.३५) पर्यन्तं षट् सूत्राणि सन्ति | क्रमेण अवलोकयाम |